पाण्डु

From Wiktionary, the free dictionary
Archived revision by 82.63.59.87 (talk) as of 11:16, 2 September 2017.
Jump to navigation Jump to search
See also: पिण्ड

Sanskrit

Adjective

पाण्डु (pāṇḍu)

  1. (√ पण्ड्?) yellowish white, white, pale ṠBr. MBh. Kāv. &c.
  2. jaundiced Car.
Masculine u-stem declension of पाण्डु
Nom. sg. पाण्डुः (pāṇḍuḥ)
Gen. sg. पाण्डोः (pāṇḍoḥ)
Singular Dual Plural
Nominative पाण्डुः (pāṇḍuḥ) पाण्डू (pāṇḍū) पाण्डवः (pāṇḍavaḥ)
Vocative पाण्डो (pāṇḍo) पाण्डू (pāṇḍū) पाण्डवः (pāṇḍavaḥ)
Accusative पाण्डुम् (pāṇḍum) पाण्डू (pāṇḍū) पाण्डून् (pāṇḍūn)
Instrumental पाण्डुना (pāṇḍunā) पाण्डुभ्याम् (pāṇḍubhyām) पाण्डुभिः (pāṇḍubhiḥ)
Dative पाण्डवे (pāṇḍave) पाण्डुभ्याम् (pāṇḍubhyām) पाण्डुभ्यः (pāṇḍubhyaḥ)
Ablative पाण्डोः (pāṇḍoḥ) पाण्डुभ्याम् (pāṇḍubhyām) पाण्डुभ्यः (pāṇḍubhyaḥ)
Genitive पाण्डोः (pāṇḍoḥ) पाण्ड्वोः (pāṇḍvoḥ) पाण्डूनाम् (pāṇḍūnām)
Locative पाण्डौ (pāṇḍau) पाण्ड्वोः (pāṇḍvoḥ) पाण्डुषु (pāṇḍuṣu)
Feminine u-stem declension of पाण्डु
Nom. sg. पाण्डुः (pāṇḍuḥ)
Gen. sg. पाण्डुवाः/ पाण्डोः (pāṇḍuvāḥ/ pāṇḍoḥ)
Singular Dual Plural
Nominative पाण्डुः (pāṇḍuḥ) पाण्डू (pāṇḍū) पाण्डवः (pāṇḍavaḥ)
Vocative पाण्डो (pāṇḍo) पाण्डू (pāṇḍū) पाण्डवः (pāṇḍavaḥ)
Accusative पाण्डुम् (pāṇḍum) पाण्डू (pāṇḍū) पाण्डूः (pāṇḍūḥ)
Instrumental पाण्ड्वा (pāṇḍvā) पाण्डुभ्याम् (pāṇḍubhyām) पाण्डुभिः (pāṇḍubhiḥ)
Dative पाण्ड्वै / पाण्डवे (pāṇḍvai / pāṇḍave) पाण्डुभ्याम् (pāṇḍubhyām) पाण्डुभ्यः (pāṇḍubhyaḥ)
Ablative पाण्डुवाः/ पाण्डोः (pāṇḍuvāḥ/ pāṇḍoḥ) पाण्डुभ्याम् (pāṇḍubhyām) पाण्डुभ्यः (pāṇḍubhyaḥ)
Genitive पाण्डुवाः/ पाण्डोः (pāṇḍuvāḥ/ pāṇḍoḥ) पाण्ड्वोः (pāṇḍvoḥ) पाण्डूनाम् (pāṇḍūnām)
Locative पाण्ड्वाम् / पाण्डौ (pāṇḍvām / pāṇḍau) पाण्ड्वोः (pāṇḍvoḥ) पाण्डुषु (pāṇḍuṣu)
Neuter u-stem declension of पाण्डु
Nom. sg. पाण्डु (pāṇḍu)
Gen. sg. पाण्डुनः (pāṇḍunaḥ)
Singular Dual Plural
Nominative पाण्डु (pāṇḍu) पाण्डुनी (pāṇḍunī) पाण्डूनि (pāṇḍūni)
Vocative पाण्डु (pāṇḍu) पाण्डुनी (pāṇḍunī) पाण्डूनि (pāṇḍūni)
Accusative पाण्डु (pāṇḍu) पाण्डुनी (pāṇḍunī) पाण्डूनि (pāṇḍūni)
Instrumental पाण्डुना (pāṇḍunā) पाण्डुभ्याम् (pāṇḍubhyām) पाण्डुभिः (pāṇḍubhiḥ)
Dative पाण्डुने (pāṇḍune) पाण्डुभ्याम् (pāṇḍubhyām) पाण्डुभ्यः (pāṇḍubhyaḥ)
Ablative पाण्डुनः (pāṇḍunaḥ) पाण्डुभ्याम् (pāṇḍubhyām) पाण्डुभ्यः (pāṇḍubhyaḥ)
Genitive पाण्डुनः (pāṇḍunaḥ) पाण्डुनोः (pāṇḍunoḥ) पाण्डूनाम् (pāṇḍūnām)
Locative पाण्डुनि (pāṇḍuni) पाण्डुनोः (pāṇḍunoḥ) पाण्डुषु (pāṇḍuṣu)

Noun

पाण्डु (pāṇḍu) stemm

  1. jaundice Car.
  2. pale or yellowish white colour W.
  3. a white elephant L.
  4. Lua error in Module:taxlink at line 68: Parameter "noshow" is not used by this template. L.
  5. a species of shrub L.
  6. N. of a son of व्यास by the wife of विचित्र-वीर्य and brother of धृतराष्ट्र and विदुर (he was father of the five पाण्डवs) AV.Pariṡ. MBh. Hariv. &c.
  7. N. of a son of जनम्-एजय and brother of धृत-राष्ट्र MBh. i, 3745
  8. N. of a son of धात्रि by आयती VP. (v.l. प्राण)
  9. N. of an attendant of शिव L.
  10. N. of a नागराज L.
  11. pl. of a people in मध्य-देश VarBṛS. (v.l. पाण्ड्य and °ड्व)
Masculine u-stem declension of पाण्डु
Nom. sg. पाण्डुः (pāṇḍuḥ)
Gen. sg. पाण्डोः (pāṇḍoḥ)
Singular Dual Plural
Nominative पाण्डुः (pāṇḍuḥ) पाण्डू (pāṇḍū) पाण्डवः (pāṇḍavaḥ)
Vocative पाण्डो (pāṇḍo) पाण्डू (pāṇḍū) पाण्डवः (pāṇḍavaḥ)
Accusative पाण्डुम् (pāṇḍum) पाण्डू (pāṇḍū) पाण्डून् (pāṇḍūn)
Instrumental पाण्डुना (pāṇḍunā) पाण्डुभ्याम् (pāṇḍubhyām) पाण्डुभिः (pāṇḍubhiḥ)
Dative पाण्डवे (pāṇḍave) पाण्डुभ्याम् (pāṇḍubhyām) पाण्डुभ्यः (pāṇḍubhyaḥ)
Ablative पाण्डोः (pāṇḍoḥ) पाण्डुभ्याम् (pāṇḍubhyām) पाण्डुभ्यः (pāṇḍubhyaḥ)
Genitive पाण्डोः (pāṇḍoḥ) पाण्ड्वोः (pāṇḍvoḥ) पाण्डूनाम् (pāṇḍūnām)
Locative पाण्डौ (pāṇḍau) पाण्ड्वोः (pāṇḍvoḥ) पाण्डुषु (pāṇḍuṣu)

Noun

पाण्डु (pāṇḍu) stemf

  1. Lua error in Module:taxlink at line 68: Parameter "noshow" is not used by this template. L.
Feminine u-stem declension of पाण्डु
Nom. sg. पाण्डुः (pāṇḍuḥ)
Gen. sg. पाण्डुवाः/ पाण्डोः (pāṇḍuvāḥ/ pāṇḍoḥ)
Singular Dual Plural
Nominative पाण्डुः (pāṇḍuḥ) पाण्डू (pāṇḍū) पाण्डवः (pāṇḍavaḥ)
Vocative पाण्डो (pāṇḍo) पाण्डू (pāṇḍū) पाण्डवः (pāṇḍavaḥ)
Accusative पाण्डुम् (pāṇḍum) पाण्डू (pāṇḍū) पाण्डूः (pāṇḍūḥ)
Instrumental पाण्ड्वा (pāṇḍvā) पाण्डुभ्याम् (pāṇḍubhyām) पाण्डुभिः (pāṇḍubhiḥ)
Dative पाण्ड्वै / पाण्डवे (pāṇḍvai / pāṇḍave) पाण्डुभ्याम् (pāṇḍubhyām) पाण्डुभ्यः (pāṇḍubhyaḥ)
Ablative पाण्डुवाः/ पाण्डोः (pāṇḍuvāḥ/ pāṇḍoḥ) पाण्डुभ्याम् (pāṇḍubhyām) पाण्डुभ्यः (pāṇḍubhyaḥ)
Genitive पाण्डुवाः/ पाण्डोः (pāṇḍuvāḥ/ pāṇḍoḥ) पाण्ड्वोः (pāṇḍvoḥ) पाण्डूनाम् (pāṇḍūnām)
Locative पाण्ड्वाम् / पाण्डौ (pāṇḍvām / pāṇḍau) पाण्ड्वोः (pāṇḍvoḥ) पाण्डुषु (pāṇḍuṣu)