पाण्डव

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /pɑːɳ.ɖəʋ/, [pä̃ːɳ.ɖɐʋ]

Proper noun[edit]

पाण्डव (pāṇḍavm (Urdu spelling پانڈو)

  1. Alternative spelling of पांडव (pāṇḍav)

Declension[edit]

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Vṛddhi derivative of पाण्डु (pāṇḍú, Pandu).

Pronunciation[edit]

Adjective[edit]

पाण्डव (pāṇḍava) stem

  1. relating to, belonging to, or coming from Pandu of his descendants

Declension[edit]

Masculine a-stem declension of पाण्डव (pāṇḍava)
Singular Dual Plural
Nominative पाण्डवः
pāṇḍavaḥ
पाण्डवौ / पाण्डवा¹
pāṇḍavau / pāṇḍavā¹
पाण्डवाः / पाण्डवासः¹
pāṇḍavāḥ / pāṇḍavāsaḥ¹
Vocative पाण्डव
pāṇḍava
पाण्डवौ / पाण्डवा¹
pāṇḍavau / pāṇḍavā¹
पाण्डवाः / पाण्डवासः¹
pāṇḍavāḥ / pāṇḍavāsaḥ¹
Accusative पाण्डवम्
pāṇḍavam
पाण्डवौ / पाण्डवा¹
pāṇḍavau / pāṇḍavā¹
पाण्डवान्
pāṇḍavān
Instrumental पाण्डवेन
pāṇḍavena
पाण्डवाभ्याम्
pāṇḍavābhyām
पाण्डवैः / पाण्डवेभिः¹
pāṇḍavaiḥ / pāṇḍavebhiḥ¹
Dative पाण्डवाय
pāṇḍavāya
पाण्डवाभ्याम्
pāṇḍavābhyām
पाण्डवेभ्यः
pāṇḍavebhyaḥ
Ablative पाण्डवात्
pāṇḍavāt
पाण्डवाभ्याम्
pāṇḍavābhyām
पाण्डवेभ्यः
pāṇḍavebhyaḥ
Genitive पाण्डवस्य
pāṇḍavasya
पाण्डवयोः
pāṇḍavayoḥ
पाण्डवानाम्
pāṇḍavānām
Locative पाण्डवे
pāṇḍave
पाण्डवयोः
pāṇḍavayoḥ
पाण्डवेषु
pāṇḍaveṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of पाण्डवी (pāṇḍavī)
Singular Dual Plural
Nominative पाण्डवी
pāṇḍavī
पाण्डव्यौ / पाण्डवी¹
pāṇḍavyau / pāṇḍavī¹
पाण्डव्यः / पाण्डवीः¹
pāṇḍavyaḥ / pāṇḍavīḥ¹
Vocative पाण्डवि
pāṇḍavi
पाण्डव्यौ / पाण्डवी¹
pāṇḍavyau / pāṇḍavī¹
पाण्डव्यः / पाण्डवीः¹
pāṇḍavyaḥ / pāṇḍavīḥ¹
Accusative पाण्डवीम्
pāṇḍavīm
पाण्डव्यौ / पाण्डवी¹
pāṇḍavyau / pāṇḍavī¹
पाण्डवीः
pāṇḍavīḥ
Instrumental पाण्डव्या
pāṇḍavyā
पाण्डवीभ्याम्
pāṇḍavībhyām
पाण्डवीभिः
pāṇḍavībhiḥ
Dative पाण्डव्यै
pāṇḍavyai
पाण्डवीभ्याम्
pāṇḍavībhyām
पाण्डवीभ्यः
pāṇḍavībhyaḥ
Ablative पाण्डव्याः / पाण्डव्यै²
pāṇḍavyāḥ / pāṇḍavyai²
पाण्डवीभ्याम्
pāṇḍavībhyām
पाण्डवीभ्यः
pāṇḍavībhyaḥ
Genitive पाण्डव्याः / पाण्डव्यै²
pāṇḍavyāḥ / pāṇḍavyai²
पाण्डव्योः
pāṇḍavyoḥ
पाण्डवीनाम्
pāṇḍavīnām
Locative पाण्डव्याम्
pāṇḍavyām
पाण्डव्योः
pāṇḍavyoḥ
पाण्डवीषु
pāṇḍavīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of पाण्डव (pāṇḍava)
Singular Dual Plural
Nominative पाण्डवम्
pāṇḍavam
पाण्डवे
pāṇḍave
पाण्डवानि / पाण्डवा¹
pāṇḍavāni / pāṇḍavā¹
Vocative पाण्डव
pāṇḍava
पाण्डवे
pāṇḍave
पाण्डवानि / पाण्डवा¹
pāṇḍavāni / pāṇḍavā¹
Accusative पाण्डवम्
pāṇḍavam
पाण्डवे
pāṇḍave
पाण्डवानि / पाण्डवा¹
pāṇḍavāni / pāṇḍavā¹
Instrumental पाण्डवेन
pāṇḍavena
पाण्डवाभ्याम्
pāṇḍavābhyām
पाण्डवैः / पाण्डवेभिः¹
pāṇḍavaiḥ / pāṇḍavebhiḥ¹
Dative पाण्डवाय
pāṇḍavāya
पाण्डवाभ्याम्
pāṇḍavābhyām
पाण्डवेभ्यः
pāṇḍavebhyaḥ
Ablative पाण्डवात्
pāṇḍavāt
पाण्डवाभ्याम्
pāṇḍavābhyām
पाण्डवेभ्यः
pāṇḍavebhyaḥ
Genitive पाण्डवस्य
pāṇḍavasya
पाण्डवयोः
pāṇḍavayoḥ
पाण्डवानाम्
pāṇḍavānām
Locative पाण्डवे
pāṇḍave
पाण्डवयोः
pāṇḍavayoḥ
पाण्डवेषु
pāṇḍaveṣu
Notes
  • ¹Vedic

Proper noun[edit]

पाण्डव (pāṇḍava) stemm

  1. a son of Pandu, a Pandava
  2. (in the plural) the five Pandavas

Declension[edit]

Masculine a-stem declension of पाण्डव (pāṇḍava)
Singular Dual Plural
Nominative पाण्डवः
pāṇḍavaḥ
पाण्डवौ / पाण्डवा¹
pāṇḍavau / pāṇḍavā¹
पाण्डवाः / पाण्डवासः¹
pāṇḍavāḥ / pāṇḍavāsaḥ¹
Vocative पाण्डव
pāṇḍava
पाण्डवौ / पाण्डवा¹
pāṇḍavau / pāṇḍavā¹
पाण्डवाः / पाण्डवासः¹
pāṇḍavāḥ / pāṇḍavāsaḥ¹
Accusative पाण्डवम्
pāṇḍavam
पाण्डवौ / पाण्डवा¹
pāṇḍavau / pāṇḍavā¹
पाण्डवान्
pāṇḍavān
Instrumental पाण्डवेन
pāṇḍavena
पाण्डवाभ्याम्
pāṇḍavābhyām
पाण्डवैः / पाण्डवेभिः¹
pāṇḍavaiḥ / pāṇḍavebhiḥ¹
Dative पाण्डवाय
pāṇḍavāya
पाण्डवाभ्याम्
pāṇḍavābhyām
पाण्डवेभ्यः
pāṇḍavebhyaḥ
Ablative पाण्डवात्
pāṇḍavāt
पाण्डवाभ्याम्
pāṇḍavābhyām
पाण्डवेभ्यः
pāṇḍavebhyaḥ
Genitive पाण्डवस्य
pāṇḍavasya
पाण्डवयोः
pāṇḍavayoḥ
पाण्डवानाम्
pāṇḍavānām
Locative पाण्डवे
pāṇḍave
पाण्डवयोः
pāṇḍavayoḥ
पाण्डवेषु
pāṇḍaveṣu
Notes
  • ¹Vedic

Descendants[edit]

  • Prakrit: 𑀧𑀁𑀟𑀯 (paṃḍava)
  • Hindustani: (learned)
    Hindi: पांडव (pāṇḍav)
    Urdu: پانڈو (pāṇḍav)
  • English: Pandava (learned)

Further reading[edit]