पिपीलक

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From a compound of पिपील (pipīla, "ant") +‎ -क (-ka, diminutive suffix).

Pronunciation[edit]

Noun[edit]

पिपीलक (pipīlaka) stemm

  1. a large black ant

Declension[edit]

Masculine a-stem declension of पिपीलक (pipīlaka)
Singular Dual Plural
Nominative पिपीलकः
pipīlakaḥ
पिपीलकौ / पिपीलका¹
pipīlakau / pipīlakā¹
पिपीलकाः / पिपीलकासः¹
pipīlakāḥ / pipīlakāsaḥ¹
Vocative पिपीलक
pipīlaka
पिपीलकौ / पिपीलका¹
pipīlakau / pipīlakā¹
पिपीलकाः / पिपीलकासः¹
pipīlakāḥ / pipīlakāsaḥ¹
Accusative पिपीलकम्
pipīlakam
पिपीलकौ / पिपीलका¹
pipīlakau / pipīlakā¹
पिपीलकान्
pipīlakān
Instrumental पिपीलकेन
pipīlakena
पिपीलकाभ्याम्
pipīlakābhyām
पिपीलकैः / पिपीलकेभिः¹
pipīlakaiḥ / pipīlakebhiḥ¹
Dative पिपीलकाय
pipīlakāya
पिपीलकाभ्याम्
pipīlakābhyām
पिपीलकेभ्यः
pipīlakebhyaḥ
Ablative पिपीलकात्
pipīlakāt
पिपीलकाभ्याम्
pipīlakābhyām
पिपीलकेभ्यः
pipīlakebhyaḥ
Genitive पिपीलकस्य
pipīlakasya
पिपीलकयोः
pipīlakayoḥ
पिपीलकानाम्
pipīlakānām
Locative पिपीलके
pipīlake
पिपीलकयोः
pipīlakayoḥ
पिपीलकेषु
pipīlakeṣu
Notes
  • ¹Vedic

Derived terms[edit]

References[edit]