पुष्यति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

From Proto-Indo-Iranian *(H)pušyáti, from Proto-Indo-European *(h₃)pus-yé-ti, from *(h₃)pews-.[1] Cognate with Old Church Slavonic пухати (puxati, to blow), Latin pustula (bubble).

Pronunciation[edit]

Verb[edit]

पुष्यति (púṣyati) third-singular present indicative (root पुष्, class 4, type P)[2]

  1. to thrive, prosper
  2. to augment, make prosper
    • c. 1700 BCE – 1200 BCE, Ṛgveda 08.041.05:
      yó dhartā́ bhúvanānãṃ yá usrā́ṇām apīcíyā véda nā́māni gúhiyā
      sá kavíḥ kā́viyā purú rūpáṃ dyaúr iva puṣyati nábhantām anyaké same
      Who is the upholder of the worlds, who knows the secret names of the ruddy dawns, their hidden names,
      he is a poet who fosters the many poetic arts, as heaven does its concrete form. – Let all the other squirts burst!

Conjugation[edit]

Present: पुष्यति (púṣyati), पुष्यते (púṣyate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third पुष्यति
púṣyati
पुष्यतः
púṣyataḥ
पुष्यन्ति
púṣyanti
पुष्यते
púṣyate
पुष्येते
púṣyete
पुष्यन्ते
púṣyante
Second पुष्यसि
púṣyasi
पुष्यथः
púṣyathaḥ
पुष्यथ
púṣyatha
पुष्यसे
púṣyase
पुष्येथे
púṣyethe
पुष्यध्वे
púṣyadhve
First पुष्यामि
púṣyāmi
पुष्यावः
púṣyāvaḥ
पुष्यामः
púṣyāmaḥ
पुष्ये
púṣye
पुष्यावहे
púṣyāvahe
पुष्यामहे
púṣyāmahe
Imperative
Third पुष्यतु
púṣyatu
पुष्यताम्
púṣyatām
पुष्यन्तु
púṣyantu
पुष्यताम्
púṣyatām
पुष्येताम्
púṣyetām
पुष्यन्ताम्
púṣyantām
Second पुष्य
púṣya
पुष्यतम्
púṣyatam
पुष्यत
púṣyata
पुष्यस्व
púṣyasva
पुष्येथाम्
púṣyethām
पुष्यध्वम्
púṣyadhvam
First पुष्याणि
púṣyāṇi
पुष्याव
púṣyāva
पुष्याम
púṣyāma
पुष्यै
púṣyai
पुष्यावहै
púṣyāvahai
पुष्यामहै
púṣyāmahai
Optative/Potential
Third पुष्येत्
púṣyet
पुष्येताम्
púṣyetām
पुष्येयुः
púṣyeyuḥ
पुष्येत
púṣyeta
पुष्येयाताम्
púṣyeyātām
पुष्येरन्
púṣyeran
Second पुष्येः
púṣyeḥ
पुष्येतम्
púṣyetam
पुष्येत
púṣyeta
पुष्येथाः
púṣyethāḥ
पुष्येयाथाम्
púṣyeyāthām
पुष्येध्वम्
púṣyedhvam
First पुष्येयम्
púṣyeyam
पुष्येव
púṣyeva
पुष्येम
púṣyema
पुष्येय
púṣyeya
पुष्येवहि
púṣyevahi
पुष्येमहि
púṣyemahi
Participles
पुष्यत्
púṣyat
पुष्यमाण
púṣyamāṇa
Imperfect: अपुष्यत् (ápuṣyat), अपुष्यत (ápuṣyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अपुष्यत्
ápuṣyat
अपुष्यताम्
ápuṣyatām
अपुष्यन्
ápuṣyan
अपुष्यत
ápuṣyata
अपुष्येताम्
ápuṣyetām
अपुष्यन्त
ápuṣyanta
Second अपुष्यः
ápuṣyaḥ
अपुष्यतम्
ápuṣyatam
अपुष्यत
ápuṣyata
अपुष्यथाः
ápuṣyathāḥ
अपुष्येथाम्
ápuṣyethām
अपुष्यध्वम्
ápuṣyadhvam
First अपुष्यम्
ápuṣyam
अपुष्याव
ápuṣyāva
अपुष्याम
ápuṣyāma
अपुष्ये
ápuṣye
अपुष्यावहि
ápuṣyāvahi
अपुष्यामहि
ápuṣyāmahi

References[edit]

  1. ^ Rix, Helmut, editor (2001), “?*h₃peu̯s-”, in Lexikon der indogermanischen Verben [Lexicon of Indo-European Verbs] (in German), 2nd edition, Wiesbaden: Dr. Ludwig Reichert Verlag, →ISBN, page 303
  2. ^ Monier Williams (1899) “पुष्यति”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 638.