पूर्णमास

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From Proto-Indo-Iranian *pr̥Hná-mā́Has ~ *pr̥Hná-mā́Hasas (full moon). Compare Avestan 𐬞𐬆𐬭𐬆𐬥𐬋-𐬨𐬂𐬢𐬵𐬀 (pərənō-måŋha, full moon), Middle Persian pwrm՚ẖ (purrmāh, full moon). See also पूर्णमास् (pūrṇamās), attested in the Śatapatha Brāhmaṇa. Equivalent to पूर्ण (pūrṇa, full) +‎ मास (māsa, moon).

Pronunciation

[edit]

Noun

[edit]

पूर्णमास (pūrṇámāsa) stemm

  1. full moon; the day or night of the full moon
    • c. 1200 BCE – 800 BCE, Kṛṣṇa-Yajurveda (Taittirīya Saṃhitā) II.5.2.5:
      तस्माद् वार्त्रघ्नी पूर्णमासे ऽनूच्येते वृधन्वती अमावास्यायाम् ।
      tasmād vārtraghnī pūrṇamāse ʼnūcyete vṛdhanvatī amāvāsyāyām.
      Therefore, verses are uttered at the full moon referring to the slaying of Vrtra, [and] at the new moon referring to his growth.

Declension

[edit]
Masculine a-stem declension of पूर्णमास (pūrṇámāsa)
Singular Dual Plural
Nominative पूर्णमासः
pūrṇámāsaḥ
पूर्णमासौ / पूर्णमासा¹
pūrṇámāsau / pūrṇámāsā¹
पूर्णमासाः / पूर्णमासासः¹
pūrṇámāsāḥ / pūrṇámāsāsaḥ¹
Vocative पूर्णमास
pū́rṇamāsa
पूर्णमासौ / पूर्णमासा¹
pū́rṇamāsau / pū́rṇamāsā¹
पूर्णमासाः / पूर्णमासासः¹
pū́rṇamāsāḥ / pū́rṇamāsāsaḥ¹
Accusative पूर्णमासम्
pūrṇámāsam
पूर्णमासौ / पूर्णमासा¹
pūrṇámāsau / pūrṇámāsā¹
पूर्णमासान्
pūrṇámāsān
Instrumental पूर्णमासेन
pūrṇámāsena
पूर्णमासाभ्याम्
pūrṇámāsābhyām
पूर्णमासैः / पूर्णमासेभिः¹
pūrṇámāsaiḥ / pūrṇámāsebhiḥ¹
Dative पूर्णमासाय
pūrṇámāsāya
पूर्णमासाभ्याम्
pūrṇámāsābhyām
पूर्णमासेभ्यः
pūrṇámāsebhyaḥ
Ablative पूर्णमासात्
pūrṇámāsāt
पूर्णमासाभ्याम्
pūrṇámāsābhyām
पूर्णमासेभ्यः
pūrṇámāsebhyaḥ
Genitive पूर्णमासस्य
pūrṇámāsasya
पूर्णमासयोः
pūrṇámāsayoḥ
पूर्णमासानाम्
pūrṇámāsānām
Locative पूर्णमासे
pūrṇámāse
पूर्णमासयोः
pūrṇámāsayoḥ
पूर्णमासेषु
pūrṇámāseṣu
Notes
  • ¹Vedic

Descendants

[edit]