प्रचलित
Jump to navigation
Jump to search
Hindi[edit]
Etymology[edit]
Learned borrowing from Sanskrit प्रचलित (pracalita).
Pronunciation[edit]
Adjective[edit]
प्रचलित • (pracalit) (indeclinable)
- prevailing, current, prevalent
- popular, in vogue
References[edit]
- Dāsa, Śyāmasundara (1965–1975), “प्रचलित”, in Hindī Śabdasāgara [lit. Sea of Hindi words] (in Hindi), Kashi [Varanasi]: Nagari Pracarini Sabha
Sanskrit[edit]
Alternative scripts[edit]
Alternative scripts
- ᬧ᭄ᬭᬘᬮᬶᬢ (Balinese script)
- প্ৰচলিত (Assamese script)
- প্রচলিত (Bengali script)
- 𑰢𑰿𑰨𑰓𑰩𑰰𑰝 (Bhaiksuki script)
- 𑀧𑁆𑀭𑀘𑀮𑀺𑀢 (Brahmi script)
- 𑌪𑍍𑌰𑌚𑌲𑌿𑌤 (Grantha script)
- પ્રચલિત (Gujarati script)
- ਪੑਰਚਲਿਤ (Gurmukhi script)
- ꦥꦿꦕꦭꦶꦠ (Javanese script)
- ប្រចលិត (Khmer script)
- ಪ್ರಚಲಿತ (Kannada script)
- ປ຺ຣຈລິຕ (Lao script)
- പ്രചലിത (Malayalam script)
- 𑘢𑘿𑘨𑘓𑘩𑘱𑘝 (Modi script)
- ᢒᠷᠠᢋᠠᠯᢈᢐᠠ᠋ (Mongolian script)
- ᢒᡵᠠᢜᠠᠯᡳᢠᠠ (Manchu script)
- ပြစလိတ (Burmese script)
- 𑧂𑧠𑧈𑦳𑧉𑧒𑦽 (Nandinagari script)
- 𑐥𑑂𑐬𑐔𑐮𑐶𑐟 (Newa script)
- ପ୍ରଚଲିତ (Oriya script)
- ꢦ꣄ꢬꢗꢭꢶꢡ (Saurashtra script)
- 𑆥𑇀𑆫𑆖𑆬𑆴𑆠 (Sharada script)
- 𑖢𑖿𑖨𑖓𑖩𑖰𑖝 (Siddham script)
- ප්රචලිත (Sinhalese script)
- ప్రచలిత (Telugu script)
- ปฺรจลิต (Thai script)
- པྲ་ཙ་ལི་ཏ (Tibetan script)
- 𑒣𑓂𑒩𑒔𑒪𑒱𑒞 (Tirhuta script)
Etymology[edit]
From प्र- (pra-) + चल (cala) + -इत (-ita).
Pronunciation[edit]
Adjective[edit]
प्रचलित • (pracalita)
Declension[edit]
Masculine a-stem declension of प्रचलित (pracalita) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | प्रचलितः pracalitaḥ |
प्रचलितौ pracalitau |
प्रचलिताः / प्रचलितासः¹ pracalitāḥ / pracalitāsaḥ¹ |
Vocative | प्रचलित pracalita |
प्रचलितौ pracalitau |
प्रचलिताः / प्रचलितासः¹ pracalitāḥ / pracalitāsaḥ¹ |
Accusative | प्रचलितम् pracalitam |
प्रचलितौ pracalitau |
प्रचलितान् pracalitān |
Instrumental | प्रचलितेन pracalitena |
प्रचलिताभ्याम् pracalitābhyām |
प्रचलितैः / प्रचलितेभिः¹ pracalitaiḥ / pracalitebhiḥ¹ |
Dative | प्रचलिताय pracalitāya |
प्रचलिताभ्याम् pracalitābhyām |
प्रचलितेभ्यः pracalitebhyaḥ |
Ablative | प्रचलितात् pracalitāt |
प्रचलिताभ्याम् pracalitābhyām |
प्रचलितेभ्यः pracalitebhyaḥ |
Genitive | प्रचलितस्य pracalitasya |
प्रचलितयोः pracalitayoḥ |
प्रचलितानाम् pracalitānām |
Locative | प्रचलिते pracalite |
प्रचलितयोः pracalitayoḥ |
प्रचलितेषु pracaliteṣu |
Notes |
|
Feminine ā-stem declension of प्रचलिता (pracalitā) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | प्रचलिता pracalitā |
प्रचलिते pracalite |
प्रचलिताः pracalitāḥ |
Vocative | प्रचलिते pracalite |
प्रचलिते pracalite |
प्रचलिताः pracalitāḥ |
Accusative | प्रचलिताम् pracalitām |
प्रचलिते pracalite |
प्रचलिताः pracalitāḥ |
Instrumental | प्रचलितया / प्रचलिता¹ pracalitayā / pracalitā¹ |
प्रचलिताभ्याम् pracalitābhyām |
प्रचलिताभिः pracalitābhiḥ |
Dative | प्रचलितायै pracalitāyai |
प्रचलिताभ्याम् pracalitābhyām |
प्रचलिताभ्यः pracalitābhyaḥ |
Ablative | प्रचलितायाः pracalitāyāḥ |
प्रचलिताभ्याम् pracalitābhyām |
प्रचलिताभ्यः pracalitābhyaḥ |
Genitive | प्रचलितायाः pracalitāyāḥ |
प्रचलितयोः pracalitayoḥ |
प्रचलितानाम् pracalitānām |
Locative | प्रचलितायाम् pracalitāyām |
प्रचलितयोः pracalitayoḥ |
प्रचलितासु pracalitāsu |
Notes |
|
Neuter a-stem declension of प्रचलित (pracalita) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | प्रचलितम् pracalitam |
प्रचलिते pracalite |
प्रचलितानि / प्रचलिता¹ pracalitāni / pracalitā¹ |
Vocative | प्रचलित pracalita |
प्रचलिते pracalite |
प्रचलितानि / प्रचलिता¹ pracalitāni / pracalitā¹ |
Accusative | प्रचलितम् pracalitam |
प्रचलिते pracalite |
प्रचलितानि / प्रचलिता¹ pracalitāni / pracalitā¹ |
Instrumental | प्रचलितेन pracalitena |
प्रचलिताभ्याम् pracalitābhyām |
प्रचलितैः / प्रचलितेभिः¹ pracalitaiḥ / pracalitebhiḥ¹ |
Dative | प्रचलिताय pracalitāya |
प्रचलिताभ्याम् pracalitābhyām |
प्रचलितेभ्यः pracalitebhyaḥ |
Ablative | प्रचलितात् pracalitāt |
प्रचलिताभ्याम् pracalitābhyām |
प्रचलितेभ्यः pracalitebhyaḥ |
Genitive | प्रचलितस्य pracalitasya |
प्रचलितयोः pracalitayoḥ |
प्रचलितानाम् pracalitānām |
Locative | प्रचलिते pracalite |
प्रचलितयोः pracalitayoḥ |
प्रचलितेषु pracaliteṣu |
Notes |
|
Further reading[edit]
- Monier Williams (1899), “प्रचलित”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, →OCLC, page 657.
Categories:
- Hindi terms derived from Sanskrit
- Hindi terms derived from the Sanskrit root चल्
- Hindi terms borrowed from Sanskrit
- Hindi learned borrowings from Sanskrit
- Hindi terms with IPA pronunciation
- Hindi lemmas
- Hindi adjectives
- Hindi indeclinable adjectives
- Sanskrit terms prefixed with प्र-
- Sanskrit terms suffixed with -इत
- Sanskrit terms with IPA pronunciation
- Sanskrit lemmas
- Sanskrit adjectives
- Sanskrit adjectives in Devanagari script