प्रजापति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Compound of प्रजा (prajā, creatures) +‎ पति (pati, lord).

Pronunciation[edit]

Noun[edit]

प्रजापति (prajā́pati) stemm

  1. lord of creatures
    अ प्रजापतये पुरुषान् हस्तिना आलभते वाचे प्लुषीन्
    a prajā́pataye púruṣān hastínā ā́labhate vācé plúṣīn
    (please add an English translation of this usage example)
  2. a creator god
  3. father
  4. king

Declension[edit]

Masculine i-stem declension of प्रजापति (prajā́pati)
Singular Dual Plural
Nominative प्रजापतिः
prajā́patiḥ
प्रजापती
prajā́patī
प्रजापतयः
prajā́patayaḥ
Vocative प्रजापते
prájāpate
प्रजापती
prájāpatī
प्रजापतयः
prájāpatayaḥ
Accusative प्रजापतिम्
prajā́patim
प्रजापती
prajā́patī
प्रजापतीन्
prajā́patīn
Instrumental प्रजापतिना / प्रजापत्या¹
prajā́patinā / prajā́patyā¹
प्रजापतिभ्याम्
prajā́patibhyām
प्रजापतिभिः
prajā́patibhiḥ
Dative प्रजापतये
prajā́pataye
प्रजापतिभ्याम्
prajā́patibhyām
प्रजापतिभ्यः
prajā́patibhyaḥ
Ablative प्रजापतेः / प्रजापत्यः¹
prajā́pateḥ / prajā́patyaḥ¹
प्रजापतिभ्याम्
prajā́patibhyām
प्रजापतिभ्यः
prajā́patibhyaḥ
Genitive प्रजापतेः / प्रजापत्यः¹
prajā́pateḥ / prajā́patyaḥ¹
प्रजापत्योः
prajā́patyoḥ
प्रजापतीनाम्
prajā́patīnām
Locative प्रजापतौ / प्रजापता¹
prajā́patau / prajā́patā¹
प्रजापत्योः
prajā́patyoḥ
प्रजापतिषु
prajā́patiṣu
Notes
  • ¹Vedic

Descendants[edit]

  • Bengali: প্রজাপতি (prôjapôti)
  • English: Prajapati