प्रतीक्ष

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From प्रति (prati) +‎ ईक्ष् (īkṣ).

Pronunciation[edit]

Adjective[edit]

प्रतीक्ष (pratīkṣa)

  1. looking backward
  2. looking forward to
  3. expectant of

Declension[edit]

Masculine a-stem declension of प्रतीक्ष (pratīkṣa)
Singular Dual Plural
Nominative प्रतीक्षः
pratīkṣaḥ
प्रतीक्षौ / प्रतीक्षा¹
pratīkṣau / pratīkṣā¹
प्रतीक्षाः / प्रतीक्षासः¹
pratīkṣāḥ / pratīkṣāsaḥ¹
Vocative प्रतीक्ष
pratīkṣa
प्रतीक्षौ / प्रतीक्षा¹
pratīkṣau / pratīkṣā¹
प्रतीक्षाः / प्रतीक्षासः¹
pratīkṣāḥ / pratīkṣāsaḥ¹
Accusative प्रतीक्षम्
pratīkṣam
प्रतीक्षौ / प्रतीक्षा¹
pratīkṣau / pratīkṣā¹
प्रतीक्षान्
pratīkṣān
Instrumental प्रतीक्षेण
pratīkṣeṇa
प्रतीक्षाभ्याम्
pratīkṣābhyām
प्रतीक्षैः / प्रतीक्षेभिः¹
pratīkṣaiḥ / pratīkṣebhiḥ¹
Dative प्रतीक्षाय
pratīkṣāya
प्रतीक्षाभ्याम्
pratīkṣābhyām
प्रतीक्षेभ्यः
pratīkṣebhyaḥ
Ablative प्रतीक्षात्
pratīkṣāt
प्रतीक्षाभ्याम्
pratīkṣābhyām
प्रतीक्षेभ्यः
pratīkṣebhyaḥ
Genitive प्रतीक्षस्य
pratīkṣasya
प्रतीक्षयोः
pratīkṣayoḥ
प्रतीक्षाणाम्
pratīkṣāṇām
Locative प्रतीक्षे
pratīkṣe
प्रतीक्षयोः
pratīkṣayoḥ
प्रतीक्षेषु
pratīkṣeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of प्रतीक्षा (pratīkṣā)
Singular Dual Plural
Nominative प्रतीक्षा
pratīkṣā
प्रतीक्षे
pratīkṣe
प्रतीक्षाः
pratīkṣāḥ
Vocative प्रतीक्षे
pratīkṣe
प्रतीक्षे
pratīkṣe
प्रतीक्षाः
pratīkṣāḥ
Accusative प्रतीक्षाम्
pratīkṣām
प्रतीक्षे
pratīkṣe
प्रतीक्षाः
pratīkṣāḥ
Instrumental प्रतीक्षया / प्रतीक्षा¹
pratīkṣayā / pratīkṣā¹
प्रतीक्षाभ्याम्
pratīkṣābhyām
प्रतीक्षाभिः
pratīkṣābhiḥ
Dative प्रतीक्षायै
pratīkṣāyai
प्रतीक्षाभ्याम्
pratīkṣābhyām
प्रतीक्षाभ्यः
pratīkṣābhyaḥ
Ablative प्रतीक्षायाः / प्रतीक्षायै²
pratīkṣāyāḥ / pratīkṣāyai²
प्रतीक्षाभ्याम्
pratīkṣābhyām
प्रतीक्षाभ्यः
pratīkṣābhyaḥ
Genitive प्रतीक्षायाः / प्रतीक्षायै²
pratīkṣāyāḥ / pratīkṣāyai²
प्रतीक्षयोः
pratīkṣayoḥ
प्रतीक्षाणाम्
pratīkṣāṇām
Locative प्रतीक्षायाम्
pratīkṣāyām
प्रतीक्षयोः
pratīkṣayoḥ
प्रतीक्षासु
pratīkṣāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of प्रतीक्ष (pratīkṣa)
Singular Dual Plural
Nominative प्रतीक्षम्
pratīkṣam
प्रतीक्षे
pratīkṣe
प्रतीक्षाणि / प्रतीक्षा¹
pratīkṣāṇi / pratīkṣā¹
Vocative प्रतीक्ष
pratīkṣa
प्रतीक्षे
pratīkṣe
प्रतीक्षाणि / प्रतीक्षा¹
pratīkṣāṇi / pratīkṣā¹
Accusative प्रतीक्षम्
pratīkṣam
प्रतीक्षे
pratīkṣe
प्रतीक्षाणि / प्रतीक्षा¹
pratīkṣāṇi / pratīkṣā¹
Instrumental प्रतीक्षेण
pratīkṣeṇa
प्रतीक्षाभ्याम्
pratīkṣābhyām
प्रतीक्षैः / प्रतीक्षेभिः¹
pratīkṣaiḥ / pratīkṣebhiḥ¹
Dative प्रतीक्षाय
pratīkṣāya
प्रतीक्षाभ्याम्
pratīkṣābhyām
प्रतीक्षेभ्यः
pratīkṣebhyaḥ
Ablative प्रतीक्षात्
pratīkṣāt
प्रतीक्षाभ्याम्
pratīkṣābhyām
प्रतीक्षेभ्यः
pratīkṣebhyaḥ
Genitive प्रतीक्षस्य
pratīkṣasya
प्रतीक्षयोः
pratīkṣayoḥ
प्रतीक्षाणाम्
pratīkṣāṇām
Locative प्रतीक्षे
pratīkṣe
प्रतीक्षयोः
pratīkṣayoḥ
प्रतीक्षेषु
pratīkṣeṣu
Notes
  • ¹Vedic

References[edit]