प्रस्तर

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative forms[edit]

Etymology[edit]

प्र- (pra-) +‎ स्तर (stara).

Noun[edit]

प्रस्तर (prastara) stemm

  1. a flat surface, flat top, level, a plain
  2. a rock, stone

Declension[edit]

Masculine a-stem declension of प्रस्तर (prastara)
Singular Dual Plural
Nominative प्रस्तरः
prastaraḥ
प्रस्तरौ / प्रस्तरा¹
prastarau / prastarā¹
प्रस्तराः / प्रस्तरासः¹
prastarāḥ / prastarāsaḥ¹
Vocative प्रस्तर
prastara
प्रस्तरौ / प्रस्तरा¹
prastarau / prastarā¹
प्रस्तराः / प्रस्तरासः¹
prastarāḥ / prastarāsaḥ¹
Accusative प्रस्तरम्
prastaram
प्रस्तरौ / प्रस्तरा¹
prastarau / prastarā¹
प्रस्तरान्
prastarān
Instrumental प्रस्तरेण
prastareṇa
प्रस्तराभ्याम्
prastarābhyām
प्रस्तरैः / प्रस्तरेभिः¹
prastaraiḥ / prastarebhiḥ¹
Dative प्रस्तराय
prastarāya
प्रस्तराभ्याम्
prastarābhyām
प्रस्तरेभ्यः
prastarebhyaḥ
Ablative प्रस्तरात्
prastarāt
प्रस्तराभ्याम्
prastarābhyām
प्रस्तरेभ्यः
prastarebhyaḥ
Genitive प्रस्तरस्य
prastarasya
प्रस्तरयोः
prastarayoḥ
प्रस्तराणाम्
prastarāṇām
Locative प्रस्तरे
prastare
प्रस्तरयोः
prastarayoḥ
प्रस्तरेषु
prastareṣu
Notes
  • ¹Vedic

Descendants[edit]

  • Pali: patthara (stone)
  • Dardic:
  • Prakrit: 𑀧𑀢𑁆𑀣𑀭 (patthara, stone) (see there for further descendants)

References[edit]