प्राप्यक

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Borrowed from Sanskrit प्राप्यक (prāpyaka, bill).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /pɾɑːp.jək/, [pɾäːp.jɐk]

Noun[edit]

प्राप्यक (prāpyakm

  1. (neologism, formal) a bill to be paid

Declension[edit]

Related terms[edit]

References[edit]

Sanskrit[edit]

Etymology[edit]

From प्राप्य (prāpya) +‎ -क (-ka).

Pronunciation[edit]

Noun[edit]

प्राप्यक (prāpyaka) stemn

  1. (neologism) bill

Declension[edit]

Neuter a-stem declension of प्राप्यक (prāpyaka)
Singular Dual Plural
Nominative प्राप्यकम्
prāpyakam
प्राप्यके
prāpyake
प्राप्यकाणि / प्राप्यका¹
prāpyakāṇi / prāpyakā¹
Vocative प्राप्यक
prāpyaka
प्राप्यके
prāpyake
प्राप्यकाणि / प्राप्यका¹
prāpyakāṇi / prāpyakā¹
Accusative प्राप्यकम्
prāpyakam
प्राप्यके
prāpyake
प्राप्यकाणि / प्राप्यका¹
prāpyakāṇi / prāpyakā¹
Instrumental प्राप्यकेण
prāpyakeṇa
प्राप्यकाभ्याम्
prāpyakābhyām
प्राप्यकैः / प्राप्यकेभिः¹
prāpyakaiḥ / prāpyakebhiḥ¹
Dative प्राप्यकाय
prāpyakāya
प्राप्यकाभ्याम्
prāpyakābhyām
प्राप्यकेभ्यः
prāpyakebhyaḥ
Ablative प्राप्यकात्
prāpyakāt
प्राप्यकाभ्याम्
prāpyakābhyām
प्राप्यकेभ्यः
prāpyakebhyaḥ
Genitive प्राप्यकस्य
prāpyakasya
प्राप्यकयोः
prāpyakayoḥ
प्राप्यकाणाम्
prāpyakāṇām
Locative प्राप्यके
prāpyake
प्राप्यकयोः
prāpyakayoḥ
प्राप्यकेषु
prāpyakeṣu
Notes
  • ¹Vedic

Descendants[edit]

  • Hindi: प्राप्यक (prāpyak) (learned)