प्सु

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

From Proto-Indo-Iranian *psúš, from Proto-Indo-European *bʰh₂-sú-s, from *bʰeh₂-. See भास् (bhās) for more.

Pronunciation[edit]

Noun[edit]

प्सु (psu) stem?

  1. aspect, appearance, form, shape (only in compound); version, mode of application
    antár yád vaníno vām r̥tapsū hvāró ná śúcir yájate havíṣmān

Declension[edit]

Masculine u-stem declension of प्सु (psu)
Singular Dual Plural
Nominative प्सुः
psuḥ
प्सू
psū
प्सवः
psavaḥ
Vocative प्सो
pso
प्सू
psū
प्सवः
psavaḥ
Accusative प्सुम्
psum
प्सू
psū
प्सून्
psūn
Instrumental प्सुना / प्स्वा¹
psunā / psvā¹
प्सुभ्याम्
psubhyām
प्सुभिः
psubhiḥ
Dative प्सवे
psave
प्सुभ्याम्
psubhyām
प्सुभ्यः
psubhyaḥ
Ablative प्सोः
psoḥ
प्सुभ्याम्
psubhyām
प्सुभ्यः
psubhyaḥ
Genitive प्सोः
psoḥ
प्स्वोः
psvoḥ
प्सूनाम्
psūnām
Locative प्सौ
psau
प्स्वोः
psvoḥ
प्सुषु
psuṣu
Notes
  • ¹Vedic
Feminine u-stem declension of प्सु (psu)
Singular Dual Plural
Nominative प्सुः
psuḥ
प्सू
psū
प्सवः
psavaḥ
Vocative प्सो
pso
प्सू
psū
प्सवः
psavaḥ
Accusative प्सुम्
psum
प्सू
psū
प्सूः
psūḥ
Instrumental प्स्वा
psvā
प्सुभ्याम्
psubhyām
प्सुभिः
psubhiḥ
Dative प्सवे / प्स्वै¹
psave / psvai¹
प्सुभ्याम्
psubhyām
प्सुभ्यः
psubhyaḥ
Ablative प्सोः / प्स्वाः¹ / प्स्वै²
psoḥ / psvāḥ¹ / psvai²
प्सुभ्याम्
psubhyām
प्सुभ्यः
psubhyaḥ
Genitive प्सोः / प्स्वाः¹ / प्स्वै²
psoḥ / psvāḥ¹ / psvai²
प्स्वोः
psvoḥ
प्सूनाम्
psūnām
Locative प्सौ / प्स्वाम्¹
psau / psvām¹
प्स्वोः
psvoḥ
प्सुषु
psuṣu
Notes
  • ¹Later Sanskrit
  • ²Brāhmaṇas
Neuter u-stem declension of प्सु (psu)
Singular Dual Plural
Nominative प्सु
psu
प्सुनी
psunī
प्सूनि / प्सु¹ / प्सू¹
psūni / psu¹ / psū¹
Vocative प्सु / प्सो
psu / pso
प्सुनी
psunī
प्सूनि / प्सु¹ / प्सू¹
psūni / psu¹ / psū¹
Accusative प्सु
psu
प्सुनी
psunī
प्सूनि / प्सु¹ / प्सू¹
psūni / psu¹ / psū¹
Instrumental प्सुना / प्स्वा¹
psunā / psvā¹
प्सुभ्याम्
psubhyām
प्सुभिः
psubhiḥ
Dative प्सुने / प्सवे¹
psune / psave¹
प्सुभ्याम्
psubhyām
प्सुभ्यः
psubhyaḥ
Ablative प्सुनः / प्सोः¹
psunaḥ / psoḥ¹
प्सुभ्याम्
psubhyām
प्सुभ्यः
psubhyaḥ
Genitive प्सुनः / प्सोः¹
psunaḥ / psoḥ¹
प्सुनोः
psunoḥ
प्सूनाम्
psūnām
Locative प्सुनि / प्सौ¹
psuni / psau¹
प्सुनोः
psunoḥ
प्सुषु
psuṣu
Notes
  • ¹Vedic

References[edit]