भास्

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From Proto-Indo-Aryan *bʰáHas, from Proto-Indo-Iranian *bʰáHas, from Proto-Indo-European *bʰéh₂os, from *bʰeh₂- (shine). Cognate with Ancient Greek φάος (pháos, radiance, light) (whence English photo-, phosphorus), and possibly Latin (iu)bar, Old English basu (purple).

Pronunciation[edit]

  • (Early Rigvedic) IPA(key): /bʱɐ́.ɐs̪/

Noun[edit]

भास् (bhā́s) stemn or f (metrically bháas)

  1. light, lustre
  2. radiance, effulgence
  3. glory, brilliance

Declension[edit]

Neuter root-stem declension of भास् (bhā́s)
Singular Dual Plural
Nominative भाः
bhā́ḥ
भासी
bhāsī́
भांसि
bhā́ṃsi
Vocative भाः
bhā́ḥ
भासी
bhā́sī
भांसि
bhā́ṃsi
Accusative भाः
bhā́ḥ
भासी
bhāsī́
भांसि
bhā́ṃsi
Instrumental भासा
bhāsā́
भाद्भ्याम्
bhādbhyā́m
भाद्भिः
bhādbhíḥ
Dative भासे
bhāsé
भाद्भ्याम्
bhādbhyā́m
भाद्भ्यः
bhādbhyáḥ
Ablative भासः
bhāsáḥ
भाद्भ्याम्
bhādbhyā́m
भाद्भ्यः
bhādbhyáḥ
Genitive भासः
bhāsáḥ
भासोः
bhāsóḥ
भासाम्
bhāsā́m
Locative भासि
bhāsí
भासोः
bhāsóḥ
भाःसु
bhāḥsú
Feminine root-stem declension of भास् (bhā́s)
Singular Dual Plural
Nominative भाः
bhā́ḥ
भासौ / भासा¹
bhā́sau / bhā́sā¹
भासः
bhā́saḥ
Vocative भाः
bhā́ḥ
भासौ / भासा¹
bhā́sau / bhā́sā¹
भासः
bhā́saḥ
Accusative भासम्
bhā́sam
भासौ / भासा¹
bhā́sau / bhā́sā¹
भासः
bhā́saḥ
Instrumental भासा
bhāsā́
भाद्भ्याम्
bhādbhyā́m
भाद्भिः
bhādbhíḥ
Dative भासे
bhāsé
भाद्भ्याम्
bhādbhyā́m
भाद्भ्यः
bhādbhyáḥ
Ablative भासः
bhāsáḥ
भाद्भ्याम्
bhādbhyā́m
भाद्भ्यः
bhādbhyáḥ
Genitive भासः
bhāsáḥ
भासोः
bhāsóḥ
भासाम्
bhāsā́m
Locative भासि
bhāsí
भासोः
bhāsóḥ
भाःसु
bhāḥsú
Notes
  • ¹Vedic

The ins./dat./abl. dual and plural are unattested and are declined above like मास् (mās). They might also have been भाभ्याम् (bhābhyā́m), etc.

Derived terms[edit]

References[edit]

  • Monier Williams (1899) “भास्”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 756/1.
  • Hellwig, Oliver (2010-2024) “bhās”, in DCS - The Digital Corpus of Sanskrit, Berlin, Germany.