बुल्व

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Of unclear origin. Scheftelowitz takes the word as a New Indo-Aryan formation from an unattested *व्ळ्व (vḷva​), from वल् (val, to turn).

Pronunciation[edit]

Adjective[edit]

बुल्व (bulva) stem

  1. (rare) oblique, awry, crooked

Declension[edit]

Masculine a-stem declension of बुल्व
Nom. sg. बुल्वः (bulvaḥ)
Gen. sg. बुल्वस्य (bulvasya)
Singular Dual Plural
Nominative बुल्वः (bulvaḥ) बुल्वौ (bulvau) बुल्वाः (bulvāḥ)
Vocative बुल्व (bulva) बुल्वौ (bulvau) बुल्वाः (bulvāḥ)
Accusative बुल्वम् (bulvam) बुल्वौ (bulvau) बुल्वान् (bulvān)
Instrumental बुल्वेन (bulvena) बुल्वाभ्याम् (bulvābhyām) बुल्वैः (bulvaiḥ)
Dative बुल्वाय (bulvāya) बुल्वाभ्याम् (bulvābhyām) बुल्वेभ्यः (bulvebhyaḥ)
Ablative बुल्वात् (bulvāt) बुल्वाभ्याम् (bulvābhyām) बुल्वेभ्यः (bulvebhyaḥ)
Genitive बुल्वस्य (bulvasya) बुल्वयोः (bulvayoḥ) बुल्वानाम् (bulvānām)
Locative बुल्वे (bulve) बुल्वयोः (bulvayoḥ) बुल्वेषु (bulveṣu)
Feminine ā-stem declension of बुल्व
Nom. sg. बुल्वा (bulvā)
Gen. sg. बुल्वायाः (bulvāyāḥ)
Singular Dual Plural
Nominative बुल्वा (bulvā) बुल्वे (bulve) बुल्वाः (bulvāḥ)
Vocative बुल्वे (bulve) बुल्वे (bulve) बुल्वाः (bulvāḥ)
Accusative बुल्वाम् (bulvām) बुल्वे (bulve) बुल्वाः (bulvāḥ)
Instrumental बुल्वया (bulvayā) बुल्वाभ्याम् (bulvābhyām) बुल्वाभिः (bulvābhiḥ)
Dative बुल्वायै (bulvāyai) बुल्वाभ्याम् (bulvābhyām) बुल्वाभ्यः (bulvābhyaḥ)
Ablative बुल्वायाः (bulvāyāḥ) बुल्वाभ्याम् (bulvābhyām) बुल्वाभ्यः (bulvābhyaḥ)
Genitive बुल्वायाः (bulvāyāḥ) बुल्वयोः (bulvayoḥ) बुल्वानाम् (bulvānām)
Locative बुल्वायाम् (bulvāyām) बुल्वयोः (bulvayoḥ) बुल्वासु (bulvāsu)
Neuter a-stem declension of बुल्व
Nom. sg. बुल्वम् (bulvam)
Gen. sg. बुल्वस्य (bulvasya)
Singular Dual Plural
Nominative बुल्वम् (bulvam) बुल्वे (bulve) बुल्वानि (bulvāni)
Vocative बुल्व (bulva) बुल्वे (bulve) बुल्वानि (bulvāni)
Accusative बुल्वम् (bulvam) बुल्वे (bulve) बुल्वानि (bulvāni)
Instrumental बुल्वेन (bulvena) बुल्वाभ्याम् (bulvābhyām) बुल्वैः (bulvaiḥ)
Dative बुल्वाय (bulvāya) बुल्वाभ्याम् (bulvābhyām) बुल्वेभ्यः (bulvebhyaḥ)
Ablative बुल्वात् (bulvāt) बुल्वाभ्याम् (bulvābhyām) बुल्वेभ्यः (bulvebhyaḥ)
Genitive बुल्वस्य (bulvasya) बुल्वयोः (bulvayoḥ) बुल्वानाम् (bulvānām)
Locative बुल्वे (bulve) बुल्वयोः (bulvayoḥ) बुल्वेषु (bulveṣu)

References[edit]

  • Apte, Vaman Shivram (1890) “बुल्व”, in The practical Sanskrit-English dictionary, Poona: Prasad Prakashan
  • Mayrhofer, Manfred (1996) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 2, Heidelberg: Carl Winter Universitätsverlag, page 229
  • Mayrhofer, Manfred (1963) Kurzgefasstes Etymologisches Wörterbuch des Altindischen [A Concise Etymological Sanskrit Dictionary] (in German), volume 2, Heidelberg: Carl Winter Universitätsverlag, page 440
  • Turner, Ralph Lilley (1969–1985) “bulvá”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press