भगिनीपुत्र

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Tatpuruṣa compound of भगिनी (bhaginī, sister) +‎ पुत्र (putra, son).

Pronunciation

[edit]

Noun

[edit]

भगिनीपुत्र (bhaginīputra) stemm

  1. sister's one, nephew
    Synonyms: भगिनीसुत (bhaginīsuta), भागिनेय (bhāgineya)
    • 1964, Rāmacandra Mumukṣu, ‎Adinath Neminath Uphadhye, ‎Hīrālāla Jaina, Puṇyāsravakathākośam (Jīvarāja Jaina granthamālā)‎[1], Jaina Saṃskr̥ti Saṃrakshaka Saṅgha, →LCCN, page 326:
      सावोचत्—मे पितुर्भगिनीपुत्रः समागतः, तत्संभ्रमेण स्थिता ।
      sāvocat—me piturbhaginīputraḥ samāgataḥ, tatsaṃbhrameṇa sthitā.
      She said—my father's nephew has arived, standing with that confusion.

Declension

[edit]
Masculine a-stem declension of भगिनीपुत्र (bhaginīputra)
Singular Dual Plural
Nominative भगिनीपुत्रः
bhaginīputraḥ
भगिनीपुत्रौ
bhaginīputrau
भगिनीपुत्राः
bhaginīputrāḥ
Vocative भगिनीपुत्र
bhaginīputra
भगिनीपुत्रौ
bhaginīputrau
भगिनीपुत्राः
bhaginīputrāḥ
Accusative भगिनीपुत्रम्
bhaginīputram
भगिनीपुत्रौ
bhaginīputrau
भगिनीपुत्रान्
bhaginīputrān
Instrumental भगिनीपुत्रेण
bhaginīputreṇa
भगिनीपुत्राभ्याम्
bhaginīputrābhyām
भगिनीपुत्रैः
bhaginīputraiḥ
Dative भगिनीपुत्राय
bhaginīputrāya
भगिनीपुत्राभ्याम्
bhaginīputrābhyām
भगिनीपुत्रेभ्यः
bhaginīputrebhyaḥ
Ablative भगिनीपुत्रात्
bhaginīputrāt
भगिनीपुत्राभ्याम्
bhaginīputrābhyām
भगिनीपुत्रेभ्यः
bhaginīputrebhyaḥ
Genitive भगिनीपुत्रस्य
bhaginīputrasya
भगिनीपुत्रयोः
bhaginīputrayoḥ
भगिनीपुत्राणाम्
bhaginīputrāṇām
Locative भगिनीपुत्रे
bhaginīputre
भगिनीपुत्रयोः
bhaginīputrayoḥ
भगिनीपुत्रेषु
bhaginīputreṣu

Descendants

[edit]
  • Dardic:
    • Kashmiri: ब्यनथ्र् (byanathr)
  • Prakrit: *𑀪𑀇𑀡𑀻𑀯𑀼𑀢𑁆𑀢 (*bhaïṇīvutta), *𑀩𑀳𑀺𑀡𑀻𑀯𑀼𑀢𑁆𑀢 (*bahiṇīvutta, metathesis)

References

[edit]