भाजयति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From From the root भज् (bhaj) +‎ -अयति (-ayati). From Proto-Indo-Aryan *bʰaHȷ́áyati, from Proto-Indo-Iranian *bʰaHǰáyati, from Proto-Indo-European *bʰoh₂g-éye-ti, from *bʰeh₂g- (to divide, distribute).[1]

Pronunciation

[edit]

Verb

[edit]

भाजयति (bhājayati) third-singular indicative (class 10, type P, causative, root भज्)[2]

  1. to divide, distribute, deal out
  2. to cause to partake [with accusative]

Conjugation

[edit]

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: भाजयितुम् (bhājáyitum)
Undeclinable
Infinitive भाजयितुम्
bhājáyitum
Gerund भाजित्वा
bhājitvā́
Participles
Masculine/Neuter Gerundive भाजयितव्य / भाजनीय
bhājayitavyà / bhājanī́ya
Feminine Gerundive भाजयितव्या / भाजनीया
bhājayitavyā̀ / bhājanī́yā
Masculine/Neuter Past Passive Participle भाजित
bhājitá
Feminine Past Passive Participle भाजिता
bhājitā́
Masculine/Neuter Past Active Participle भाजितवत्
bhājitávat
Feminine Past Active Participle भाजितवती
bhājitávatī
Present: भाजयति (bhājáyati), भाजयते (bhājáyate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third भाजयति
bhājáyati
भाजयतः
bhājáyataḥ
भाजयन्ति
bhājáyanti
भाजयते
bhājáyate
भाजयेते
bhājáyete
भाजयन्ते
bhājáyante
Second भाजयसि
bhājáyasi
भाजयथः
bhājáyathaḥ
भाजयथ
bhājáyatha
भाजयसे
bhājáyase
भाजयेथे
bhājáyethe
भाजयध्वे
bhājáyadhve
First भाजयामि
bhājáyāmi
भाजयावः
bhājáyāvaḥ
भाजयामः / भाजयामसि¹
bhājáyāmaḥ / bhājáyāmasi¹
भाजये
bhājáye
भाजयावहे
bhājáyāvahe
भाजयामहे
bhājáyāmahe
Imperative
Third भाजयतु
bhājáyatu
भाजयताम्
bhājáyatām
भाजयन्तु
bhājáyantu
भाजयताम्
bhājáyatām
भाजयेताम्
bhājáyetām
भाजयन्ताम्
bhājáyantām
Second भाजय
bhājáya
भाजयतम्
bhājáyatam
भाजयत
bhājáyata
भाजयस्व
bhājáyasva
भाजयेथाम्
bhājáyethām
भाजयध्वम्
bhājáyadhvam
First भाजयानि
bhājáyāni
भाजयाव
bhājáyāva
भाजयाम
bhājáyāma
भाजयै
bhājáyai
भाजयावहै
bhājáyāvahai
भाजयामहै
bhājáyāmahai
Optative/Potential
Third भाजयेत्
bhājáyet
भाजयेताम्
bhājáyetām
भाजयेयुः
bhājáyeyuḥ
भाजयेत
bhājáyeta
भाजयेयाताम्
bhājáyeyātām
भाजयेरन्
bhājáyeran
Second भाजयेः
bhājáyeḥ
भाजयेतम्
bhājáyetam
भाजयेत
bhājáyeta
भाजयेथाः
bhājáyethāḥ
भाजयेयाथाम्
bhājáyeyāthām
भाजयेध्वम्
bhājáyedhvam
First भाजयेयम्
bhājáyeyam
भाजयेव
bhājáyeva
भाजयेम
bhājáyema
भाजयेय
bhājáyeya
भाजयेवहि
bhājáyevahi
भाजयेमहि
bhājáyemahi
Subjunctive
Third भाजयात् / भाजयाति
bhājáyāt / bhājáyāti
भाजयातः
bhājáyātaḥ
भाजयान्
bhājáyān
भाजयाते / भाजयातै
bhājáyāte / bhājáyātai
भाजयैते
bhājáyaite
भाजयन्त / भाजयान्तै
bhājáyanta / bhājáyāntai
Second भाजयाः / भाजयासि
bhājáyāḥ / bhājáyāsi
भाजयाथः
bhājáyāthaḥ
भाजयाथ
bhājáyātha
भाजयासे / भाजयासै
bhājáyāse / bhājáyāsai
भाजयैथे
bhājáyaithe
भाजयाध्वै
bhājáyādhvai
First भाजयानि
bhājáyāni
भाजयाव
bhājáyāva
भाजयाम
bhājáyāma
भाजयै
bhājáyai
भाजयावहै
bhājáyāvahai
भाजयामहै
bhājáyāmahai
Participles
भाजयत्
bhājáyat
भाजयमान / भाजयान²
bhājáyamāna / bhājayāna²
Notes
  • The subjunctive is only used in Vedic Sanskrit.
  • ¹Vedic
  • ²Later Sanskrit
Imperfect: अभाजयत् (ábhājayat), अभाजयत (ábhājayata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अभाजयत्
ábhājayat
अभाजयताम्
ábhājayatām
अभाजयन्
ábhājayan
अभाजयत
ábhājayata
अभाजयेताम्
ábhājayetām
अभाजयन्त
ábhājayanta
Second अभाजयः
ábhājayaḥ
अभाजयतम्
ábhājayatam
अभाजयत
ábhājayata
अभाजयथाः
ábhājayathāḥ
अभाजयेथाम्
ábhājayethām
अभाजयध्वम्
ábhājayadhvam
First अभाजयम्
ábhājayam
अभाजयाव
ábhājayāva
अभाजयाम
ábhājayāma
अभाजये
ábhājaye
अभाजयावहि
ábhājayāvahi
अभाजयामहि
ábhājayāmahi
Future: भाजयिष्यति (bhājayiṣyáti), भाजयिष्यते (bhājayiṣyáte)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third भाजयिष्यति
bhājayiṣyáti
भाजयिष्यतः
bhājayiṣyátaḥ
भाजयिष्यन्ति
bhājayiṣyánti
भाजयिष्यते
bhājayiṣyáte
भाजयिष्येते
bhājayiṣyéte
भाजयिष्यन्ते
bhājayiṣyánte
Second भाजयिष्यसि
bhājayiṣyási
भाजयिष्यथः
bhājayiṣyáthaḥ
भाजयिष्यथ
bhājayiṣyátha
भाजयिष्यसे
bhājayiṣyáse
भाजयिष्येथे
bhājayiṣyéthe
भाजयिष्यध्वे
bhājayiṣyádhve
First भाजयिष्यामि
bhājayiṣyā́mi
भाजयिष्यावः
bhājayiṣyā́vaḥ
भाजयिष्यामः / भाजयिष्यामसि¹
bhājayiṣyā́maḥ / bhājayiṣyā́masi¹
भाजयिष्ये
bhājayiṣyé
भाजयिष्यावहे
bhājayiṣyā́vahe
भाजयिष्यामहे
bhājayiṣyā́mahe
Participles
भाजयिष्यत्
bhājayiṣyát
भाजयिष्यमाण
bhājayiṣyámāṇa
Notes
  • ¹Vedic
Conditional: अभाजयिष्यत् (ábhājayiṣyat), अभाजयिष्यत (ábhājayiṣyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अभाजयिष्यत्
ábhājayiṣyat
अभाजयिष्यताम्
ábhājayiṣyatām
अभाजयिष्यन्
ábhājayiṣyan
अभाजयिष्यत
ábhājayiṣyata
अभाजयिष्येताम्
ábhājayiṣyetām
अभाजयिष्यन्त
ábhājayiṣyanta
Second अभाजयिष्यः
ábhājayiṣyaḥ
अभाजयिष्यतम्
ábhājayiṣyatam
अभाजयिष्यत
ábhājayiṣyata
अभाजयिष्यथाः
ábhājayiṣyathāḥ
अभाजयिष्येथाम्
ábhājayiṣyethām
अभाजयिष्यध्वम्
ábhājayiṣyadhvam
First अभाजयिष्यम्
ábhājayiṣyam
अभाजयिष्याव
ábhājayiṣyāva
अभाजयिष्याम
ábhājayiṣyāma
अभाजयिष्ये
ábhājayiṣye
अभाजयिष्यावहि
ábhājayiṣyāvahi
अभाजयिष्यामहि
ábhājayiṣyāmahi
Benedictive/Precative: भाज्यात् (bhājyā́t) or भाज्याः (bhājyā́ḥ), भाजयिषीष्ट (bhājayiṣīṣṭá)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third भाज्यात् / भाज्याः¹
bhājyā́t / bhājyā́ḥ¹
भाज्यास्ताम्
bhājyā́stām
भाज्यासुः
bhājyā́suḥ
भाजयिषीष्ट
bhājayiṣīṣṭá
भाजयिषीयास्ताम्²
bhājayiṣīyā́stām²
भाजयिषीरन्
bhājayiṣīrán
Second भाज्याः
bhājyā́ḥ
भाज्यास्तम्
bhājyā́stam
भाज्यास्त
bhājyā́sta
भाजयिषीष्ठाः
bhājayiṣīṣṭhā́ḥ
भाजयिषीयास्थाम्²
bhājayiṣīyā́sthām²
भाजयिषीढ्वम्
bhājayiṣīḍhvám
First भाज्यासम्
bhājyā́sam
भाज्यास्व
bhājyā́sva
भाज्यास्म
bhājyā́sma
भाजयिषीय
bhājayiṣīyá
भाजयिषीवहि
bhājayiṣīváhi
भाजयिषीमहि
bhājayiṣīmáhi
Notes
  • ¹Vedic
  • ²Uncertain
Perfect: भाजयामास (bhājayā́mā́sa) or भाजयांचकार (bhājayā́ṃcakā́ra), भाजयांचक्रे (bhājayā́ṃcakré)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third भाजयामास / भाजयांचकार
bhājayā́mā́sa / bhājayā́ṃcakā́ra
भाजयामासतुः / भाजयांचक्रतुः
bhājayā́māsátuḥ / bhājayā́ṃcakrátuḥ
भाजयामासुः / भाजयांचक्रुः
bhājayā́māsúḥ / bhājayā́ṃcakrúḥ
भाजयांचक्रे
bhājayā́ṃcakré
भाजयांचक्राते
bhājayā́ṃcakrā́te
भाजयांचक्रिरे
bhājayā́ṃcakriré
Second भाजयामासिथ / भाजयांचकर्थ
bhājayā́mā́sitha / bhājayā́ṃcakártha
भाजयामासथुः / भाजयांचक्रथुः
bhājayā́māsáthuḥ / bhājayā́ṃcakráthuḥ
भाजयामास / भाजयांचक्र
bhājayā́māsá / bhājayā́ṃcakrá
भाजयांचकृषे
bhājayā́ṃcakṛṣé
भाजयांचक्राथे
bhājayā́ṃcakrā́the
भाजयांचकृध्वे
bhājayā́ṃcakṛdhvé
First भाजयामास / भाजयांचकर
bhājayā́mā́sa / bhājayā́ṃcakára
भाजयामासिव / भाजयांचकृव
bhājayā́māsivá / bhājayā́ṃcakṛvá
भाजयामासिम / भाजयांचकृम
bhājayā́māsimá / bhājayā́ṃcakṛmá
भाजयांचक्रे
bhājayā́ṃcakré
भाजयांचकृवहे
bhājayā́ṃcakṛváhe
भाजयांचकृमहे
bhājayā́ṃcakṛmáhe
Participles
भाजयामासिवांस् / भाजयांचकृवांस्
bhājayā́māsivā́ṃs / bhājayā́ṃcakṛvā́ṃs
भाजयांचक्राण
bhājayā́ṃcakrāṇá

References

[edit]
  1. ^ Rix, Helmut, editor (2001), “*bʰag-”, in Lexikon der indogermanischen Verben [Lexicon of Indo-European Verbs] (in German), 2nd edition, Wiesbaden: Dr. Ludwig Reichert Verlag, →ISBN, page 65
  2. ^ Monier Williams (1899) “भाजयति”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 743.