भेषज्य

From Wiktionary, the free dictionary
Archived revision by NadandoBot (talk | contribs) as of 05:46, 16 October 2019.
Jump to navigation Jump to search

Sanskrit

Etymology

From Proto-Indo-Aryan *bʰayṣaȷ́yás, from Proto-Indo-Iranian *bʰayšaȷ́yas (curative). Cognate with Avestan 𐬠𐬀𐬉𐬱𐬀𐬰𐬌𐬌𐬀 (baēšaziia, curative).

Pronunciation

Adjective

भेषज्य (bheṣajyá) stem

  1. curative

Declension

Masculine a-stem declension of भेषज्य
Nom. sg. भेषज्यः (bheṣajyaḥ)
Gen. sg. भेषज्यस्य (bheṣajyasya)
Singular Dual Plural
Nominative भेषज्यः (bheṣajyaḥ) भेषज्यौ (bheṣajyau) भेषज्याः (bheṣajyāḥ)
Vocative भेषज्य (bheṣajya) भेषज्यौ (bheṣajyau) भेषज्याः (bheṣajyāḥ)
Accusative भेषज्यम् (bheṣajyam) भेषज्यौ (bheṣajyau) भेषज्यान् (bheṣajyān)
Instrumental भेषज्येन (bheṣajyena) भेषज्याभ्याम् (bheṣajyābhyām) भेषज्यैः (bheṣajyaiḥ)
Dative भेषज्याय (bheṣajyāya) भेषज्याभ्याम् (bheṣajyābhyām) भेषज्येभ्यः (bheṣajyebhyaḥ)
Ablative भेषज्यात् (bheṣajyāt) भेषज्याभ्याम् (bheṣajyābhyām) भेषज्येभ्यः (bheṣajyebhyaḥ)
Genitive भेषज्यस्य (bheṣajyasya) भेषज्ययोः (bheṣajyayoḥ) भेषज्यानाम् (bheṣajyānām)
Locative भेषज्ये (bheṣajye) भेषज्ययोः (bheṣajyayoḥ) भेषज्येषु (bheṣajyeṣu)
Feminine ā-stem declension of भेषज्य
Nom. sg. भेषज्या (bheṣajyā)
Gen. sg. भेषज्यायाः (bheṣajyāyāḥ)
Singular Dual Plural
Nominative भेषज्या (bheṣajyā) भेषज्ये (bheṣajye) भेषज्याः (bheṣajyāḥ)
Vocative भेषज्ये (bheṣajye) भेषज्ये (bheṣajye) भेषज्याः (bheṣajyāḥ)
Accusative भेषज्याम् (bheṣajyām) भेषज्ये (bheṣajye) भेषज्याः (bheṣajyāḥ)
Instrumental भेषज्यया (bheṣajyayā) भेषज्याभ्याम् (bheṣajyābhyām) भेषज्याभिः (bheṣajyābhiḥ)
Dative भेषज्यायै (bheṣajyāyai) भेषज्याभ्याम् (bheṣajyābhyām) भेषज्याभ्यः (bheṣajyābhyaḥ)
Ablative भेषज्यायाः (bheṣajyāyāḥ) भेषज्याभ्याम् (bheṣajyābhyām) भेषज्याभ्यः (bheṣajyābhyaḥ)
Genitive भेषज्यायाः (bheṣajyāyāḥ) भेषज्ययोः (bheṣajyayoḥ) भेषज्यानाम् (bheṣajyānām)
Locative भेषज्यायाम् (bheṣajyāyām) भेषज्ययोः (bheṣajyayoḥ) भेषज्यासु (bheṣajyāsu)
Neuter a-stem declension of भेषज्य
Nom. sg. भेषज्यम् (bheṣajyam)
Gen. sg. भेषज्यस्य (bheṣajyasya)
Singular Dual Plural
Nominative भेषज्यम् (bheṣajyam) भेषज्ये (bheṣajye) भेषज्यानि (bheṣajyāni)
Vocative भेषज्य (bheṣajya) भेषज्ये (bheṣajye) भेषज्यानि (bheṣajyāni)
Accusative भेषज्यम् (bheṣajyam) भेषज्ये (bheṣajye) भेषज्यानि (bheṣajyāni)
Instrumental भेषज्येन (bheṣajyena) भेषज्याभ्याम् (bheṣajyābhyām) भेषज्यैः (bheṣajyaiḥ)
Dative भेषज्याय (bheṣajyāya) भेषज्याभ्याम् (bheṣajyābhyām) भेषज्येभ्यः (bheṣajyebhyaḥ)
Ablative भेषज्यात् (bheṣajyāt) भेषज्याभ्याम् (bheṣajyābhyām) भेषज्येभ्यः (bheṣajyebhyaḥ)
Genitive भेषज्यस्य (bheṣajyasya) भेषज्ययोः (bheṣajyayoḥ) भेषज्यानाम् (bheṣajyānām)
Locative भेषज्ये (bheṣajye) भेषज्ययोः (bheṣajyayoḥ) भेषज्येषु (bheṣajyeṣu)