भैषज्य

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Vrddhi derivative of भिषज् (bhiṣaj) with a -य (-ya) extension, from Proto-Indo-Iranian *bʰišáȷ́.

Pronunciation[edit]

Noun[edit]

भैषज्य (bhaíṣajya) stemn

  1. curativeness, healing efficacy, ability to cure diseases
  2. any remedy, drug or medicine

Declension[edit]

Neuter a-stem declension of भैषज्य (bhaíṣajya)
Singular Dual Plural
Nominative भैषज्यम्
bhaíṣajyam
भैषज्ये
bhaíṣajye
भैषज्यानि / भैषज्या¹
bhaíṣajyāni / bhaíṣajyā¹
Vocative भैषज्य
bhaíṣajya
भैषज्ये
bhaíṣajye
भैषज्यानि / भैषज्या¹
bhaíṣajyāni / bhaíṣajyā¹
Accusative भैषज्यम्
bhaíṣajyam
भैषज्ये
bhaíṣajye
भैषज्यानि / भैषज्या¹
bhaíṣajyāni / bhaíṣajyā¹
Instrumental भैषज्येन
bhaíṣajyena
भैषज्याभ्याम्
bhaíṣajyābhyām
भैषज्यैः / भैषज्येभिः¹
bhaíṣajyaiḥ / bhaíṣajyebhiḥ¹
Dative भैषज्याय
bhaíṣajyāya
भैषज्याभ्याम्
bhaíṣajyābhyām
भैषज्येभ्यः
bhaíṣajyebhyaḥ
Ablative भैषज्यात्
bhaíṣajyāt
भैषज्याभ्याम्
bhaíṣajyābhyām
भैषज्येभ्यः
bhaíṣajyebhyaḥ
Genitive भैषज्यस्य
bhaíṣajyasya
भैषज्ययोः
bhaíṣajyayoḥ
भैषज्यानाम्
bhaíṣajyānām
Locative भैषज्ये
bhaíṣajye
भैषज्ययोः
bhaíṣajyayoḥ
भैषज्येषु
bhaíṣajyeṣu
Notes
  • ¹Vedic

Descendants[edit]

  • Maharastri Prakrit: 𑀪𑁂𑀲𑀚𑁆𑀚 (bhesajja)
  • Pali: bhesajja