भ्रातृभाण्ड

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Etymology

[edit]

भ्रातृ (bhrātṛ) +‎ भाण्ड (bhāṇḍa).

Pronunciation

[edit]

Noun

[edit]

भ्रातृभाण्ड (bhrātṛbhāṇḍa) stemm or n

  1. twin brother

Declension

[edit]
Masculine a-stem declension of भ्रातृभाण्ड (bhrātṛbhāṇḍa)
Singular Dual Plural
Nominative भ्रातृभाण्डः
bhrātṛbhāṇḍaḥ
भ्रातृभाण्डौ / भ्रातृभाण्डा¹
bhrātṛbhāṇḍau / bhrātṛbhāṇḍā¹
भ्रातृभाण्डाः / भ्रातृभाण्डासः¹
bhrātṛbhāṇḍāḥ / bhrātṛbhāṇḍāsaḥ¹
Vocative भ्रातृभाण्ड
bhrātṛbhāṇḍa
भ्रातृभाण्डौ / भ्रातृभाण्डा¹
bhrātṛbhāṇḍau / bhrātṛbhāṇḍā¹
भ्रातृभाण्डाः / भ्रातृभाण्डासः¹
bhrātṛbhāṇḍāḥ / bhrātṛbhāṇḍāsaḥ¹
Accusative भ्रातृभाण्डम्
bhrātṛbhāṇḍam
भ्रातृभाण्डौ / भ्रातृभाण्डा¹
bhrātṛbhāṇḍau / bhrātṛbhāṇḍā¹
भ्रातृभाण्डान्
bhrātṛbhāṇḍān
Instrumental भ्रातृभाण्डेन
bhrātṛbhāṇḍena
भ्रातृभाण्डाभ्याम्
bhrātṛbhāṇḍābhyām
भ्रातृभाण्डैः / भ्रातृभाण्डेभिः¹
bhrātṛbhāṇḍaiḥ / bhrātṛbhāṇḍebhiḥ¹
Dative भ्रातृभाण्डाय
bhrātṛbhāṇḍāya
भ्रातृभाण्डाभ्याम्
bhrātṛbhāṇḍābhyām
भ्रातृभाण्डेभ्यः
bhrātṛbhāṇḍebhyaḥ
Ablative भ्रातृभाण्डात्
bhrātṛbhāṇḍāt
भ्रातृभाण्डाभ्याम्
bhrātṛbhāṇḍābhyām
भ्रातृभाण्डेभ्यः
bhrātṛbhāṇḍebhyaḥ
Genitive भ्रातृभाण्डस्य
bhrātṛbhāṇḍasya
भ्रातृभाण्डयोः
bhrātṛbhāṇḍayoḥ
भ्रातृभाण्डानाम्
bhrātṛbhāṇḍānām
Locative भ्रातृभाण्डे
bhrātṛbhāṇḍe
भ्रातृभाण्डयोः
bhrātṛbhāṇḍayoḥ
भ्रातृभाण्डेषु
bhrātṛbhāṇḍeṣu
Notes
  • ¹Vedic
Neuter a-stem declension of भ्रातृभाण्ड (bhrātṛbhāṇḍa)
Singular Dual Plural
Nominative भ्रातृभाण्डम्
bhrātṛbhāṇḍam
भ्रातृभाण्डे
bhrātṛbhāṇḍe
भ्रातृभाण्डानि / भ्रातृभाण्डा¹
bhrātṛbhāṇḍāni / bhrātṛbhāṇḍā¹
Vocative भ्रातृभाण्ड
bhrātṛbhāṇḍa
भ्रातृभाण्डे
bhrātṛbhāṇḍe
भ्रातृभाण्डानि / भ्रातृभाण्डा¹
bhrātṛbhāṇḍāni / bhrātṛbhāṇḍā¹
Accusative भ्रातृभाण्डम्
bhrātṛbhāṇḍam
भ्रातृभाण्डे
bhrātṛbhāṇḍe
भ्रातृभाण्डानि / भ्रातृभाण्डा¹
bhrātṛbhāṇḍāni / bhrātṛbhāṇḍā¹
Instrumental भ्रातृभाण्डेन
bhrātṛbhāṇḍena
भ्रातृभाण्डाभ्याम्
bhrātṛbhāṇḍābhyām
भ्रातृभाण्डैः / भ्रातृभाण्डेभिः¹
bhrātṛbhāṇḍaiḥ / bhrātṛbhāṇḍebhiḥ¹
Dative भ्रातृभाण्डाय
bhrātṛbhāṇḍāya
भ्रातृभाण्डाभ्याम्
bhrātṛbhāṇḍābhyām
भ्रातृभाण्डेभ्यः
bhrātṛbhāṇḍebhyaḥ
Ablative भ्रातृभाण्डात्
bhrātṛbhāṇḍāt
भ्रातृभाण्डाभ्याम्
bhrātṛbhāṇḍābhyām
भ्रातृभाण्डेभ्यः
bhrātṛbhāṇḍebhyaḥ
Genitive भ्रातृभाण्डस्य
bhrātṛbhāṇḍasya
भ्रातृभाण्डयोः
bhrātṛbhāṇḍayoḥ
भ्रातृभाण्डानाम्
bhrātṛbhāṇḍānām
Locative भ्रातृभाण्डे
bhrātṛbhāṇḍe
भ्रातृभाण्डयोः
bhrātṛbhāṇḍayoḥ
भ्रातृभाण्डेषु
bhrātṛbhāṇḍeṣu
Notes
  • ¹Vedic

Descendants

[edit]

References

[edit]