मठग्राम

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Tatpuruṣa compound of मठ (maṭha) +‎ ग्राम (grāma), literally village of monastries.

Pronunciation

[edit]

Noun

[edit]

मठग्राम (maṭhagrāma) stemm (New Sanskrit)

  1. Margao (a city in Goa, India)
    • 1876, Joseph Gerson Cunha, Notes on the History and Antiquities of Chaul and Bassein, Thacker, Vining & Company, page 125:
      मठग्रामं तथा चान्ये गोमांताख्ये च पर्वते
      maṭhagrāmaṃ tathā cānye gomāṃtākhye ca parvate
      [] Maṭhagrāma and on the mountain known as Gomanta

Declension

[edit]
Masculine a-stem declension of मठग्राम (maṭhagrāma)
Singular Dual Plural
Nominative मठग्रामः
maṭhagrāmaḥ
मठग्रामौ
maṭhagrāmau
मठग्रामाः
maṭhagrāmāḥ
Vocative मठग्राम
maṭhagrāma
मठग्रामौ
maṭhagrāmau
मठग्रामाः
maṭhagrāmāḥ
Accusative मठग्रामम्
maṭhagrāmam
मठग्रामौ
maṭhagrāmau
मठग्रामान्
maṭhagrāmān
Instrumental मठग्रामेण
maṭhagrāmeṇa
मठग्रामाभ्याम्
maṭhagrāmābhyām
मठग्रामैः
maṭhagrāmaiḥ
Dative मठग्रामाय
maṭhagrāmāya
मठग्रामाभ्याम्
maṭhagrāmābhyām
मठग्रामेभ्यः
maṭhagrāmebhyaḥ
Ablative मठग्रामात्
maṭhagrāmāt
मठग्रामाभ्याम्
maṭhagrāmābhyām
मठग्रामेभ्यः
maṭhagrāmebhyaḥ
Genitive मठग्रामस्य
maṭhagrāmasya
मठग्रामयोः
maṭhagrāmayoḥ
मठग्रामाणाम्
maṭhagrāmāṇām
Locative मठग्रामे
maṭhagrāme
मठग्रामयोः
maṭhagrāmayoḥ
मठग्रामेषु
maṭhagrāmeṣu

Descendants

[edit]
  • Prakrit: *𑀫𑀝𑁆𑀞𑀕𑁆𑀕𑀸𑀫 (*maṭṭhaggāma), *𑀫𑀟𑁆𑀠𑀕𑁆𑀕𑀸𑀫 (*maḍḍhaggāma)