मृत्युंजय

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]
Shiva saves Markandeya from the god of death

Etymology

[edit]

Compound of मृत्युम् (mṛtyum, accusative of मृत्यु (mṛtyu, death)) +‎ जय (jaya, conquering).

Pronunciation

[edit]

Proper noun

[edit]

मृत्युंजय (mṛtyuṃjaya) stemm

  1. "conqueror of death"; an epithet of Shiva
  2. name of the 12th verse of the 59th hymn of the 7th book of the Rigveda

Declension

[edit]
Masculine a-stem declension of मृत्युंजय (mṛtyuṃjaya)
Singular
Nominative मृत्युंजयः
mṛtyuṃjayaḥ
Vocative मृत्युंजय
mṛtyuṃjaya
Accusative मृत्युंजयम्
mṛtyuṃjayam
Instrumental मृत्युंजयेन
mṛtyuṃjayena
Dative मृत्युंजयाय
mṛtyuṃjayāya
Ablative मृत्युंजयात्
mṛtyuṃjayāt
Genitive मृत्युंजयस्य
mṛtyuṃjayasya
Locative मृत्युंजये
mṛtyuṃjaye

Descendants

[edit]

Adjective

[edit]

मृत्युंजय (mṛtyuṃjaya) stem

  1. (of medicines or remedies) overcoming or conquering death

Declension

[edit]
Masculine a-stem declension of मृत्युंजय (mṛtyuṃjaya)
Singular Dual Plural
Nominative मृत्युंजयः
mṛtyuṃjayaḥ
मृत्युंजयौ / मृत्युंजया¹
mṛtyuṃjayau / mṛtyuṃjayā¹
मृत्युंजयाः / मृत्युंजयासः¹
mṛtyuṃjayāḥ / mṛtyuṃjayāsaḥ¹
Vocative मृत्युंजय
mṛtyuṃjaya
मृत्युंजयौ / मृत्युंजया¹
mṛtyuṃjayau / mṛtyuṃjayā¹
मृत्युंजयाः / मृत्युंजयासः¹
mṛtyuṃjayāḥ / mṛtyuṃjayāsaḥ¹
Accusative मृत्युंजयम्
mṛtyuṃjayam
मृत्युंजयौ / मृत्युंजया¹
mṛtyuṃjayau / mṛtyuṃjayā¹
मृत्युंजयान्
mṛtyuṃjayān
Instrumental मृत्युंजयेन
mṛtyuṃjayena
मृत्युंजयाभ्याम्
mṛtyuṃjayābhyām
मृत्युंजयैः / मृत्युंजयेभिः¹
mṛtyuṃjayaiḥ / mṛtyuṃjayebhiḥ¹
Dative मृत्युंजयाय
mṛtyuṃjayāya
मृत्युंजयाभ्याम्
mṛtyuṃjayābhyām
मृत्युंजयेभ्यः
mṛtyuṃjayebhyaḥ
Ablative मृत्युंजयात्
mṛtyuṃjayāt
मृत्युंजयाभ्याम्
mṛtyuṃjayābhyām
मृत्युंजयेभ्यः
mṛtyuṃjayebhyaḥ
Genitive मृत्युंजयस्य
mṛtyuṃjayasya
मृत्युंजययोः
mṛtyuṃjayayoḥ
मृत्युंजयानाम्
mṛtyuṃjayānām
Locative मृत्युंजये
mṛtyuṃjaye
मृत्युंजययोः
mṛtyuṃjayayoḥ
मृत्युंजयेषु
mṛtyuṃjayeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of मृत्युंजया (mṛtyuṃjayā)
Singular Dual Plural
Nominative मृत्युंजया
mṛtyuṃjayā
मृत्युंजये
mṛtyuṃjaye
मृत्युंजयाः
mṛtyuṃjayāḥ
Vocative मृत्युंजये
mṛtyuṃjaye
मृत्युंजये
mṛtyuṃjaye
मृत्युंजयाः
mṛtyuṃjayāḥ
Accusative मृत्युंजयाम्
mṛtyuṃjayām
मृत्युंजये
mṛtyuṃjaye
मृत्युंजयाः
mṛtyuṃjayāḥ
Instrumental मृत्युंजयया / मृत्युंजया¹
mṛtyuṃjayayā / mṛtyuṃjayā¹
मृत्युंजयाभ्याम्
mṛtyuṃjayābhyām
मृत्युंजयाभिः
mṛtyuṃjayābhiḥ
Dative मृत्युंजयायै
mṛtyuṃjayāyai
मृत्युंजयाभ्याम्
mṛtyuṃjayābhyām
मृत्युंजयाभ्यः
mṛtyuṃjayābhyaḥ
Ablative मृत्युंजयायाः / मृत्युंजयायै²
mṛtyuṃjayāyāḥ / mṛtyuṃjayāyai²
मृत्युंजयाभ्याम्
mṛtyuṃjayābhyām
मृत्युंजयाभ्यः
mṛtyuṃjayābhyaḥ
Genitive मृत्युंजयायाः / मृत्युंजयायै²
mṛtyuṃjayāyāḥ / mṛtyuṃjayāyai²
मृत्युंजययोः
mṛtyuṃjayayoḥ
मृत्युंजयानाम्
mṛtyuṃjayānām
Locative मृत्युंजयायाम्
mṛtyuṃjayāyām
मृत्युंजययोः
mṛtyuṃjayayoḥ
मृत्युंजयासु
mṛtyuṃjayāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of मृत्युंजय (mṛtyuṃjaya)
Singular Dual Plural
Nominative मृत्युंजयम्
mṛtyuṃjayam
मृत्युंजये
mṛtyuṃjaye
मृत्युंजयानि / मृत्युंजया¹
mṛtyuṃjayāni / mṛtyuṃjayā¹
Vocative मृत्युंजय
mṛtyuṃjaya
मृत्युंजये
mṛtyuṃjaye
मृत्युंजयानि / मृत्युंजया¹
mṛtyuṃjayāni / mṛtyuṃjayā¹
Accusative मृत्युंजयम्
mṛtyuṃjayam
मृत्युंजये
mṛtyuṃjaye
मृत्युंजयानि / मृत्युंजया¹
mṛtyuṃjayāni / mṛtyuṃjayā¹
Instrumental मृत्युंजयेन
mṛtyuṃjayena
मृत्युंजयाभ्याम्
mṛtyuṃjayābhyām
मृत्युंजयैः / मृत्युंजयेभिः¹
mṛtyuṃjayaiḥ / mṛtyuṃjayebhiḥ¹
Dative मृत्युंजयाय
mṛtyuṃjayāya
मृत्युंजयाभ्याम्
mṛtyuṃjayābhyām
मृत्युंजयेभ्यः
mṛtyuṃjayebhyaḥ
Ablative मृत्युंजयात्
mṛtyuṃjayāt
मृत्युंजयाभ्याम्
mṛtyuṃjayābhyām
मृत्युंजयेभ्यः
mṛtyuṃjayebhyaḥ
Genitive मृत्युंजयस्य
mṛtyuṃjayasya
मृत्युंजययोः
mṛtyuṃjayayoḥ
मृत्युंजयानाम्
mṛtyuṃjayānām
Locative मृत्युंजये
mṛtyuṃjaye
मृत्युंजययोः
mṛtyuṃjayayoḥ
मृत्युंजयेषु
mṛtyuṃjayeṣu
Notes
  • ¹Vedic

References

[edit]