यातृ

From Wiktionary, the free dictionary
Archived revision by 68.2.95.244 (talk) as of 03:10, 12 March 2019.
Jump to navigation Jump to search
See also: यातु and यति

Sanskrit

Etymology

From Proto-Indo-Aryan *HyáHtā, from Proto-Indo-Iranian *HyáHtā, from Proto-Indo-European *h₁yn̥h₂tēr. Cognate with Latin janitrīcēs, Ancient Greek ἐνάτηρ (enátēr).

Pronunciation

Noun

यातृ (yā́tṛ) stemf

  1. co-sister-in-law, husband’s brother’s wife

Declension

Feminine ṛ-stem declension of यातृ (yā́tṛ)
Singular Dual Plural
Nominative याता
yā́tā
यातरौ / यातरा¹
yā́tarau / yā́tarā¹
यातरः
yā́taraḥ
Vocative यातः
yā́taḥ
यातरौ / यातरा¹
yā́tarau / yā́tarā¹
यातरः
yā́taraḥ
Accusative यातरम्
yā́taram
यातरौ / यातरा¹
yā́tarau / yā́tarā¹
यातॄः
yā́tṝḥ
Instrumental यात्रा
yā́trā
यातृभ्याम्
yā́tṛbhyām
यातृभिः
yā́tṛbhiḥ
Dative यात्रे
yā́tre
यातृभ्याम्
yā́tṛbhyām
यातृभ्यः
yā́tṛbhyaḥ
Ablative यातुः
yā́tuḥ
यातृभ्याम्
yā́tṛbhyām
यातृभ्यः
yā́tṛbhyaḥ
Genitive यातुः
yā́tuḥ
यात्रोः
yā́troḥ
यातॄणाम्
yā́tṝṇām
Locative यातरि
yā́tari
यात्रोः
yā́troḥ
यातृषु
yā́tṛṣu
Notes
  • ¹Vedic

Descendants

  • Konkani: जाव (zāv)

References