राहु

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative forms[edit]

Etymology[edit]

From the root रभ् (rabh).

Pronunciation[edit]

Noun[edit]

राहु (rāhú) stemm

  1. Rāhu
  2. an eclipse or (rather) the moment of the beginning of an occultation or obscuration

Declension[edit]

Masculine u-stem declension of राहु (rāhú)
Singular Dual Plural
Nominative राहुः
rāhúḥ
राहू
rāhū́
राहवः
rāhávaḥ
Vocative राहो
rā́ho
राहू
rā́hū
राहवः
rā́havaḥ
Accusative राहुम्
rāhúm
राहू
rāhū́
राहून्
rāhū́n
Instrumental राहुणा / राह्वा¹
rāhúṇā / rāhvā̀¹
राहुभ्याम्
rāhúbhyām
राहुभिः
rāhúbhiḥ
Dative राहवे / राह्वे¹
rāháve / rāhvè¹
राहुभ्याम्
rāhúbhyām
राहुभ्यः
rāhúbhyaḥ
Ablative राहोः / राह्वः¹
rāhóḥ / rāhvàḥ¹
राहुभ्याम्
rāhúbhyām
राहुभ्यः
rāhúbhyaḥ
Genitive राहोः / राह्वः¹
rāhóḥ / rāhvàḥ¹
राह्वोः
rāhvóḥ
राहूणाम्
rāhūṇā́m
Locative राहौ
rāhaú
राह्वोः
rāhvóḥ
राहुषु
rāhúṣu
Notes
  • ¹Vedic

Descendants[edit]

References[edit]