रेणु

From Wiktionary, the free dictionary
Jump to navigation Jump to search
See also: रण, रण्, and रोणौ

Sanskrit[edit]

Pronunciation[edit]

Noun[edit]

रेणु (reṇú) stemm

  1. dust, a grain or atom of dust, sand
  2. the pollen of flowers
  3. powder of anything
  4. Oldenlandia herbacea

Declension[edit]

Masculine u-stem declension of रेणु (reṇú)
Singular Dual Plural
Nominative रेणुः
reṇúḥ
रेणू
reṇū́
रेणवः
reṇávaḥ
Vocative रेणो
réṇo
रेणू
réṇū
रेणवः
réṇavaḥ
Accusative रेणुम्
reṇúm
रेणू
reṇū́
रेणून्
reṇū́n
Instrumental रेणुना / रेण्वा¹
reṇúnā / reṇvā́¹
रेणुभ्याम्
reṇúbhyām
रेणुभिः
reṇúbhiḥ
Dative रेणवे / रेण्वे¹
reṇáve / reṇvé¹
रेणुभ्याम्
reṇúbhyām
रेणुभ्यः
reṇúbhyaḥ
Ablative रेणोः / रेण्वः¹
reṇóḥ / reṇváḥ¹
रेणुभ्याम्
reṇúbhyām
रेणुभ्यः
reṇúbhyaḥ
Genitive रेणोः / रेण्वः¹
reṇóḥ / reṇváḥ¹
रेण्वोः
reṇvóḥ
रेणूनाम्
reṇūnā́m
Locative रेणौ
reṇaú
रेण्वोः
reṇvóḥ
रेणुषु
reṇúṣu
Notes
  • ¹Vedic

References[edit]