वङ्क्य

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From वङ्कु (vaṅkú).

Pronunciation

[edit]

Adjective

[edit]

वङ्क्य (vaṅkya) stem

  1. crooked, curved, flexible, pliant

Declension

[edit]
Masculine a-stem declension of वङ्क्य (vaṅkya)
Singular Dual Plural
Nominative वङ्क्यः
vaṅkyaḥ
वङ्क्यौ / वङ्क्या¹
vaṅkyau / vaṅkyā¹
वङ्क्याः / वङ्क्यासः¹
vaṅkyāḥ / vaṅkyāsaḥ¹
Vocative वङ्क्य
vaṅkya
वङ्क्यौ / वङ्क्या¹
vaṅkyau / vaṅkyā¹
वङ्क्याः / वङ्क्यासः¹
vaṅkyāḥ / vaṅkyāsaḥ¹
Accusative वङ्क्यम्
vaṅkyam
वङ्क्यौ / वङ्क्या¹
vaṅkyau / vaṅkyā¹
वङ्क्यान्
vaṅkyān
Instrumental वङ्क्येन
vaṅkyena
वङ्क्याभ्याम्
vaṅkyābhyām
वङ्क्यैः / वङ्क्येभिः¹
vaṅkyaiḥ / vaṅkyebhiḥ¹
Dative वङ्क्याय
vaṅkyāya
वङ्क्याभ्याम्
vaṅkyābhyām
वङ्क्येभ्यः
vaṅkyebhyaḥ
Ablative वङ्क्यात्
vaṅkyāt
वङ्क्याभ्याम्
vaṅkyābhyām
वङ्क्येभ्यः
vaṅkyebhyaḥ
Genitive वङ्क्यस्य
vaṅkyasya
वङ्क्ययोः
vaṅkyayoḥ
वङ्क्यानाम्
vaṅkyānām
Locative वङ्क्ये
vaṅkye
वङ्क्ययोः
vaṅkyayoḥ
वङ्क्येषु
vaṅkyeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of वङ्क्या (vaṅkyā)
Singular Dual Plural
Nominative वङ्क्या
vaṅkyā
वङ्क्ये
vaṅkye
वङ्क्याः
vaṅkyāḥ
Vocative वङ्क्ये
vaṅkye
वङ्क्ये
vaṅkye
वङ्क्याः
vaṅkyāḥ
Accusative वङ्क्याम्
vaṅkyām
वङ्क्ये
vaṅkye
वङ्क्याः
vaṅkyāḥ
Instrumental वङ्क्यया / वङ्क्या¹
vaṅkyayā / vaṅkyā¹
वङ्क्याभ्याम्
vaṅkyābhyām
वङ्क्याभिः
vaṅkyābhiḥ
Dative वङ्क्यायै
vaṅkyāyai
वङ्क्याभ्याम्
vaṅkyābhyām
वङ्क्याभ्यः
vaṅkyābhyaḥ
Ablative वङ्क्यायाः / वङ्क्यायै²
vaṅkyāyāḥ / vaṅkyāyai²
वङ्क्याभ्याम्
vaṅkyābhyām
वङ्क्याभ्यः
vaṅkyābhyaḥ
Genitive वङ्क्यायाः / वङ्क्यायै²
vaṅkyāyāḥ / vaṅkyāyai²
वङ्क्ययोः
vaṅkyayoḥ
वङ्क्यानाम्
vaṅkyānām
Locative वङ्क्यायाम्
vaṅkyāyām
वङ्क्ययोः
vaṅkyayoḥ
वङ्क्यासु
vaṅkyāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of वङ्क्य (vaṅkya)
Singular Dual Plural
Nominative वङ्क्यम्
vaṅkyam
वङ्क्ये
vaṅkye
वङ्क्यानि / वङ्क्या¹
vaṅkyāni / vaṅkyā¹
Vocative वङ्क्य
vaṅkya
वङ्क्ये
vaṅkye
वङ्क्यानि / वङ्क्या¹
vaṅkyāni / vaṅkyā¹
Accusative वङ्क्यम्
vaṅkyam
वङ्क्ये
vaṅkye
वङ्क्यानि / वङ्क्या¹
vaṅkyāni / vaṅkyā¹
Instrumental वङ्क्येन
vaṅkyena
वङ्क्याभ्याम्
vaṅkyābhyām
वङ्क्यैः / वङ्क्येभिः¹
vaṅkyaiḥ / vaṅkyebhiḥ¹
Dative वङ्क्याय
vaṅkyāya
वङ्क्याभ्याम्
vaṅkyābhyām
वङ्क्येभ्यः
vaṅkyebhyaḥ
Ablative वङ्क्यात्
vaṅkyāt
वङ्क्याभ्याम्
vaṅkyābhyām
वङ्क्येभ्यः
vaṅkyebhyaḥ
Genitive वङ्क्यस्य
vaṅkyasya
वङ्क्ययोः
vaṅkyayoḥ
वङ्क्यानाम्
vaṅkyānām
Locative वङ्क्ये
vaṅkye
वङ्क्ययोः
vaṅkyayoḥ
वङ्क्येषु
vaṅkyeṣu
Notes
  • ¹Vedic

References

[edit]