वज्रयान

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From वज्र (vajra, thunderbolt, diamond) +‎ यान (yāna, vehicle).

Pronunciation[edit]

Proper noun[edit]

वज्रयान (vajrayāna) stemn

  1. (Buddhism) Vajrayana, Tibetan Buddhism

Declension[edit]

Neuter a-stem declension of वज्रयान
Nom. sg. वज्रयानम् (vajrayānam)
Gen. sg. वज्रयानस्य (vajrayānasya)
Singular Dual Plural
Nominative वज्रयानम् (vajrayānam) वज्रयाने (vajrayāne) वज्रयानानि (vajrayānāni)
Vocative वज्रयान (vajrayāna) वज्रयाने (vajrayāne) वज्रयानानि (vajrayānāni)
Accusative वज्रयानम् (vajrayānam) वज्रयाने (vajrayāne) वज्रयानानि (vajrayānāni)
Instrumental वज्रयानेन (vajrayānena) वज्रयानाभ्याम् (vajrayānābhyām) वज्रयानैः (vajrayānaiḥ)
Dative वज्रयानाय (vajrayānāya) वज्रयानाभ्याम् (vajrayānābhyām) वज्रयानेभ्यः (vajrayānebhyaḥ)
Ablative वज्रयानात् (vajrayānāt) वज्रयानाभ्याम् (vajrayānābhyām) वज्रयानेभ्यः (vajrayānebhyaḥ)
Genitive वज्रयानस्य (vajrayānasya) वज्रयानयोः (vajrayānayoḥ) वज्रयानानाम् (vajrayānānām)
Locative वज्रयाने (vajrayāne) वज्रयानयोः (vajrayānayoḥ) वज्रयानेषु (vajrayāneṣu)

Descendants[edit]