वज्रयान

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Compound of वज्र (vajra, thunderbolt, diamond) +‎ यान (yāna, vehicle).

Pronunciation

[edit]

Proper noun

[edit]

वज्रयान (vajrayāna) stemn

  1. (Buddhism) Vajrayana, Tibetan Buddhism

Declension

[edit]
Neuter a-stem declension of वज्रयान (vajrayāna)
Singular Dual Plural
Nominative वज्रयाणम्
vajrayāṇam
वज्रयाणे
vajrayāṇe
वज्रयाणानि
vajrayāṇāni
Vocative वज्रयाण
vajrayāṇa
वज्रयाणे
vajrayāṇe
वज्रयाणानि
vajrayāṇāni
Accusative वज्रयाणम्
vajrayāṇam
वज्रयाणे
vajrayāṇe
वज्रयाणानि
vajrayāṇāni
Instrumental वज्रयाणेन
vajrayāṇena
वज्रयाणाभ्याम्
vajrayāṇābhyām
वज्रयाणैः
vajrayāṇaiḥ
Dative वज्रयाणाय
vajrayāṇāya
वज्रयाणाभ्याम्
vajrayāṇābhyām
वज्रयाणेभ्यः
vajrayāṇebhyaḥ
Ablative वज्रयाणात्
vajrayāṇāt
वज्रयाणाभ्याम्
vajrayāṇābhyām
वज्रयाणेभ्यः
vajrayāṇebhyaḥ
Genitive वज्रयाणस्य
vajrayāṇasya
वज्रयाणयोः
vajrayāṇayoḥ
वज्रयाणानाम्
vajrayāṇānām
Locative वज्रयाणे
vajrayāṇe
वज्रयाणयोः
vajrayāṇayoḥ
वज्रयाणेषु
vajrayāṇeṣu

Descendants

[edit]