वप्तृ

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Pronunciation

[edit]

Etymology 1

[edit]

Agent noun formed from the root वप् (vap, to shear, shave). See there for more etymological information.

Noun

[edit]

वप्तृ (vaptṛ́ or váptṛ) stemm

  1. one who shaves; a barber
    • c. 1700 BCE – 1200 BCE, Ṛgveda 10.142.4:
      यद् उ॒द्वतो॑ नि॒वतो॒ यासि॒ बप्स॒त् पृथ॑ग् एषि प्रग॒र्धिनी॑व॒ सेना॑ ।
      य॒दा ते॒ वातो॑ अनु॒वाति॑ शो॒चिर् वप्ते॑व॒ श्मश्रु॑ वपसि॒ प्र भूम॑ ॥
      yád udváto niváto yā́si bápsat pṛ́thag eṣi pragardhínīva sénā.
      yadā́ te vā́to anuvā́ti śocír vápteva śmáśru vapasi prá bhū́ma.
      O'er hills through vales devouring as thou goest, thou partest like an army fain for loot
      As when a barber shaves a beard, thou shavest earth when the wind blows on thy flame and fans it.
Declension
[edit]
Masculine ṛ-stem declension of वप्तृ (vaptṛ́)
Singular Dual Plural
Nominative वप्ता
vaptā́
वप्तारौ / वप्तारा¹
vaptā́rau / vaptā́rā¹
वप्तारः
vaptā́raḥ
Vocative वप्तः
váptaḥ
वप्तारौ / वप्तारा¹
váptārau / váptārā¹
वप्तारः
váptāraḥ
Accusative वप्तारम्
vaptā́ram
वप्तारौ / वप्तारा¹
vaptā́rau / vaptā́rā¹
वप्तॄन्
vaptṝ́n
Instrumental वप्त्रा
vaptrā́
वप्तृभ्याम्
vaptṛ́bhyām
वप्तृभिः
vaptṛ́bhiḥ
Dative वप्त्रे
vaptré
वप्तृभ्याम्
vaptṛ́bhyām
वप्तृभ्यः
vaptṛ́bhyaḥ
Ablative वप्तुः
vaptúḥ
वप्तृभ्याम्
vaptṛ́bhyām
वप्तृभ्यः
vaptṛ́bhyaḥ
Genitive वप्तुः
vaptúḥ
वप्त्रोः
vaptróḥ
वप्तॄणाम्
vaptṝṇā́m
Locative वप्तरि
vaptári
वप्त्रोः
vaptróḥ
वप्तृषु
vaptṛ́ṣu
Notes
  • ¹Vedic
Masculine ṛ-stem declension of वप्तृ (váptṛ)
Singular Dual Plural
Nominative वप्ता
váptā
वप्तारौ / वप्तारा¹
váptārau / váptārā¹
वप्तारः
váptāraḥ
Vocative वप्तः
váptaḥ
वप्तारौ / वप्तारा¹
váptārau / váptārā¹
वप्तारः
váptāraḥ
Accusative वप्तारम्
váptāram
वप्तारौ / वप्तारा¹
váptārau / váptārā¹
वप्तॄन्
váptṝn
Instrumental वप्त्रा
váptrā
वप्तृभ्याम्
váptṛbhyām
वप्तृभिः
váptṛbhiḥ
Dative वप्त्रे
váptre
वप्तृभ्याम्
váptṛbhyām
वप्तृभ्यः
váptṛbhyaḥ
Ablative वप्तुः
váptuḥ
वप्तृभ्याम्
váptṛbhyām
वप्तृभ्यः
váptṛbhyaḥ
Genitive वप्तुः
váptuḥ
वप्त्रोः
váptroḥ
वप्तॄणाम्
váptṝṇām
Locative वप्तरि
váptari
वप्त्रोः
váptroḥ
वप्तृषु
váptṛṣu
Notes
  • ¹Vedic

Etymology 2

[edit]

Agent noun formed from the root वप् (vap, to sow (seeds); to beget). See there for more etymological information.

Noun

[edit]

वप्तृ (vaptṛ) stemm

  1. one who sows seeds; a farmer, a husbandman
    • c. 200 BCE – 200 CE, Manusmṛti 4.36:
      यथेरिणे बीजं उप्त्वा न वप्ता लभते फलम् ।
      तथानृचे हविर्दत्त्वा न दाता लभते फलम् ॥
      yatheriṇe bījaṃ uptvā na vaptā labhate phalam.
      tathānṛce havirdattvā na dātā labhate phalam.
      As a husbandman reaps no harvest when he has sown the seed in barren soil, even so the giver of oblation-food gains no reward if he presented it to a (priest) unacquainted with the Ṛc verses.
  2. one who begets; a progenitor, a father
Declension
[edit]
Masculine ṛ-stem declension of वप्तृ (vaptṛ)
Singular Dual Plural
Nominative वप्ता
vaptā
वप्तारौ / वप्तारा¹
vaptārau / vaptārā¹
वप्तारः
vaptāraḥ
Vocative वप्तः
vaptaḥ
वप्तारौ / वप्तारा¹
vaptārau / vaptārā¹
वप्तारः
vaptāraḥ
Accusative वप्तारम्
vaptāram
वप्तारौ / वप्तारा¹
vaptārau / vaptārā¹
वप्तॄन्
vaptṝn
Instrumental वप्त्रा
vaptrā
वप्तृभ्याम्
vaptṛbhyām
वप्तृभिः
vaptṛbhiḥ
Dative वप्त्रे
vaptre
वप्तृभ्याम्
vaptṛbhyām
वप्तृभ्यः
vaptṛbhyaḥ
Ablative वप्तुः
vaptuḥ
वप्तृभ्याम्
vaptṛbhyām
वप्तृभ्यः
vaptṛbhyaḥ
Genitive वप्तुः
vaptuḥ
वप्त्रोः
vaptroḥ
वप्तॄणाम्
vaptṝṇām
Locative वप्तरि
vaptari
वप्त्रोः
vaptroḥ
वप्तृषु
vaptṛṣu
Notes
  • ¹Vedic

References

[edit]