वष्टि

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Pronunciation

[edit]

Etymology 1

[edit]

From Proto-Indo-Aryan *wáṣṭi, from Proto-Indo-Iranian *wášti, from Proto-Indo-European *wéḱ-ti, from *weḱ- (to wish, want). Cognate with Avestan 𐬬𐬀𐬱𐬙𐬍 (vaštī), Old Persian 𐎺𐏁𐎴 (vašna, will, favor).

Verb

[edit]

वष्टि (váṣṭi) third-singular indicative (class 2, type P, root वश्)

  1. to will, command
  2. to wish, desire, want; to long
  3. to assert, affirm
  4. to subject, bring under one's power
Conjugation
[edit]
Present: वष्टि (váṣṭi)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third वष्टि
váṣṭi
उष्टः
uṣṭáḥ
उशन्ति
uśánti
-
-
-
-
-
-
Second वक्षि
vákṣi
उष्ठः
uṣṭháḥ
उष्ठ
uṣṭhá
-
-
-
-
-
-
First वश्मि
váśmi
उश्वः
uśváḥ
उश्मः / उश्मसि¹ / श्मसि²
uśmáḥ / uśmási¹ / śmási²
-
-
-
-
-
-
Imperative
Third वष्टु
váṣṭu
उष्टाम्
uṣṭā́m
उशन्तु
uśántu
-
-
-
-
-
-
Second उड्ढि
uḍḍhí
उष्टम्
uṣṭám
उष्ट
uṣṭá
-
-
-
-
-
-
First वशानि
váśāni
वशाव
váśāva
वशाम
váśāma
-
-
-
-
-
-
Optative/Potential
Third उश्यात्
uśyā́t
उश्याताम्
uśyā́tām
उश्युः
uśyúḥ
-
-
-
-
-
-
Second उश्याः
uśyā́ḥ
उश्यातम्
uśyā́tam
उश्यात
uśyā́ta
-
-
-
-
-
-
First उश्याम्
uśyā́m
उश्याव
uśyā́va
उश्याम
uśyā́ma
-
-
-
-
-
-
Subjunctive
Third वशत् / वशति
váśat / váśati
वशतः
váśataḥ
वशन्
váśan
-
-
-
-
-
-
Second वशः / वशसि
váśaḥ / váśasi
वशथः
váśathaḥ
वशथ
váśatha
-
-
-
-
-
-
First वशानि / वशा
váśāni / váśā
वशाव
váśāva
वशाम
váśāma
-
-
-
-
-
-
Participles
उशत्
uśát
-
-
Notes
  • The subjunctive is only used in Vedic Sanskrit.
  • ¹Vedic, ²Rigvedic
Imperfect: अवट् (ávaṭ)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अवट्
ávaṭ
औष्टाम्
aúṣṭām
औशन्
aúśan
-
-
-
-
-
-
Second अवट्
ávaṭ
औष्टम्
aúṣṭam
औष्ट
aúṣṭa
-
-
-
-
-
-
First अवशम्
ávaśam
औश्व
aúśva
औश्म
aúśma
-
-
-
-
-
-

Etymology 2

[edit]

From the root वश् (vaś) +‎ -ति (-ti, adjective-forming suffix).

Adjective

[edit]

वष्टि (váṣṭi) stem (root वश्)

  1. desirous, craving, wanting
Declension
[edit]
Masculine i-stem declension of वष्टि (váṣṭi)
Singular Dual Plural
Nominative वष्टिः
váṣṭiḥ
वष्टी
váṣṭī
वष्टयः
váṣṭayaḥ
Vocative वष्टे
váṣṭe
वष्टी
váṣṭī
वष्टयः
váṣṭayaḥ
Accusative वष्टिम्
váṣṭim
वष्टी
váṣṭī
वष्टीन्
váṣṭīn
Instrumental वष्टिना / वष्ट्या¹
váṣṭinā / váṣṭyā¹
वष्टिभ्याम्
váṣṭibhyām
वष्टिभिः
váṣṭibhiḥ
Dative वष्टये
váṣṭaye
वष्टिभ्याम्
váṣṭibhyām
वष्टिभ्यः
váṣṭibhyaḥ
Ablative वष्टेः
váṣṭeḥ
वष्टिभ्याम्
váṣṭibhyām
वष्टिभ्यः
váṣṭibhyaḥ
Genitive वष्टेः
váṣṭeḥ
वष्ट्योः
váṣṭyoḥ
वष्टीनाम्
váṣṭīnām
Locative वष्टौ / वष्टा¹
váṣṭau / váṣṭā¹
वष्ट्योः
váṣṭyoḥ
वष्टिषु
váṣṭiṣu
Notes
  • ¹Vedic
Feminine i-stem declension of वष्टि (váṣṭi)
Singular Dual Plural
Nominative वष्टिः
váṣṭiḥ
वष्टी
váṣṭī
वष्टयः
váṣṭayaḥ
Vocative वष्टे
váṣṭe
वष्टी
váṣṭī
वष्टयः
váṣṭayaḥ
Accusative वष्टिम्
váṣṭim
वष्टी
váṣṭī
वष्टीः
váṣṭīḥ
Instrumental वष्ट्या / वष्टी¹
váṣṭyā / váṣṭī¹
वष्टिभ्याम्
váṣṭibhyām
वष्टिभिः
váṣṭibhiḥ
Dative वष्टये / वष्ट्यै² / वष्टी¹
váṣṭaye / váṣṭyai² / váṣṭī¹
वष्टिभ्याम्
váṣṭibhyām
वष्टिभ्यः
váṣṭibhyaḥ
Ablative वष्टेः / वष्ट्याः² / वष्ट्यै³
váṣṭeḥ / váṣṭyāḥ² / váṣṭyai³
वष्टिभ्याम्
váṣṭibhyām
वष्टिभ्यः
váṣṭibhyaḥ
Genitive वष्टेः / वष्ट्याः² / वष्ट्यै³
váṣṭeḥ / váṣṭyāḥ² / váṣṭyai³
वष्ट्योः
váṣṭyoḥ
वष्टीनाम्
váṣṭīnām
Locative वष्टौ / वष्ट्याम्² / वष्टा¹
váṣṭau / váṣṭyām² / váṣṭā¹
वष्ट्योः
váṣṭyoḥ
वष्टिषु
váṣṭiṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas
Neuter i-stem declension of वष्टि (váṣṭi)
Singular Dual Plural
Nominative वष्टि
váṣṭi
वष्टिनी
váṣṭinī
वष्टीनि / वष्टि¹ / वष्टी¹
váṣṭīni / váṣṭi¹ / váṣṭī¹
Vocative वष्टि / वष्टे
váṣṭi / váṣṭe
वष्टिनी
váṣṭinī
वष्टीनि / वष्टि¹ / वष्टी¹
váṣṭīni / váṣṭi¹ / váṣṭī¹
Accusative वष्टि
váṣṭi
वष्टिनी
váṣṭinī
वष्टीनि / वष्टि¹ / वष्टी¹
váṣṭīni / váṣṭi¹ / váṣṭī¹
Instrumental वष्टिना / वष्ट्या¹
váṣṭinā / váṣṭyā¹
वष्टिभ्याम्
váṣṭibhyām
वष्टिभिः
váṣṭibhiḥ
Dative वष्टिने / वष्टये¹
váṣṭine / váṣṭaye¹
वष्टिभ्याम्
váṣṭibhyām
वष्टिभ्यः
váṣṭibhyaḥ
Ablative वष्टिनः / वष्टेः¹
váṣṭinaḥ / váṣṭeḥ¹
वष्टिभ्याम्
váṣṭibhyām
वष्टिभ्यः
váṣṭibhyaḥ
Genitive वष्टिनः / वष्टेः¹
váṣṭinaḥ / váṣṭeḥ¹
वष्टिनोः
váṣṭinoḥ
वष्टीनाम्
váṣṭīnām
Locative वष्टिनि / वष्टौ¹ / वष्टा¹
váṣṭini / váṣṭau¹ / váṣṭā¹
वष्टिनोः
váṣṭinoḥ
वष्टिषु
váṣṭiṣu
Notes
  • ¹Vedic

References

[edit]