वसुधा

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From वसु (vásu, dwelling).

Pronunciation

[edit]

Noun

[edit]

वसुधा (vásudhā) stemf

  1. earth
    वसुधैव कुटुम्बकम्vasudhaiva kuṭumbakamthe world is like a family
  2. country, kingdom
  3. ground, soil
  4. anapaest

Declension

[edit]
Feminine ā-stem declension of वसुधा (vásudhā)
Singular Dual Plural
Nominative वसुधा
vásudhā
वसुधे
vásudhe
वसुधाः
vásudhāḥ
Vocative वसुधे
vásudhe
वसुधे
vásudhe
वसुधाः
vásudhāḥ
Accusative वसुधाम्
vásudhām
वसुधे
vásudhe
वसुधाः
vásudhāḥ
Instrumental वसुधया / वसुधा¹
vásudhayā / vásudhā¹
वसुधाभ्याम्
vásudhābhyām
वसुधाभिः
vásudhābhiḥ
Dative वसुधायै
vásudhāyai
वसुधाभ्याम्
vásudhābhyām
वसुधाभ्यः
vásudhābhyaḥ
Ablative वसुधायाः / वसुधायै²
vásudhāyāḥ / vásudhāyai²
वसुधाभ्याम्
vásudhābhyām
वसुधाभ्यः
vásudhābhyaḥ
Genitive वसुधायाः / वसुधायै²
vásudhāyāḥ / vásudhāyai²
वसुधयोः
vásudhayoḥ
वसुधानाम्
vásudhānām
Locative वसुधायाम्
vásudhāyām
वसुधयोः
vásudhayoḥ
वसुधासु
vásudhāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

References

[edit]