वातावरण

Definition from Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

From वात (vāt, air) +‎ आवरण (āvaraṇ, covering), both of which are Sanskrit words.

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /ʋɑː.t̪ɑː.ʋə.ɾəɳ/, [ʋäː.t̪äː.ʋə.ɾə̃ɳ]

Noun[edit]

वातावरण (vātāvaraṇm (Urdu spelling واتاورن‎)

  1. atmosphere
    Synonym: वायुमंडल (vāyumaṇḍal)
  2. circumstance, environment
    Synonyms: परिस्थिति (paristhiti), हालात (hālāt)

Declension[edit]

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From वात (vāta, air) +‎ आवरण (āvaraṇa, covering).

Pronunciation[edit]

Noun[edit]

वातावरण (vātāvaraṇan

  1. (New Sanskrit) atmosphere, environment

Declension[edit]

Neuter a-stem declension of वातावरण (vātāvaraṇa)
Singular Dual Plural
Nominative वातावरणम्
vātāvaraṇam
वातावरणे
vātāvaraṇe
वातावरणानि / वातावरणा¹
vātāvaraṇāni / vātāvaraṇā¹
Vocative वातावरण
vātāvaraṇa
वातावरणे
vātāvaraṇe
वातावरणानि / वातावरणा¹
vātāvaraṇāni / vātāvaraṇā¹
Accusative वातावरणम्
vātāvaraṇam
वातावरणे
vātāvaraṇe
वातावरणानि / वातावरणा¹
vātāvaraṇāni / vātāvaraṇā¹
Instrumental वातावरणेन
vātāvaraṇena
वातावरणाभ्याम्
vātāvaraṇābhyām
वातावरणैः / वातावरणेभिः¹
vātāvaraṇaiḥ / vātāvaraṇebhiḥ¹
Dative वातावरणाय
vātāvaraṇāya
वातावरणाभ्याम्
vātāvaraṇābhyām
वातावरणेभ्यः
vātāvaraṇebhyaḥ
Ablative वातावरणात्
vātāvaraṇāt
वातावरणाभ्याम्
vātāvaraṇābhyām
वातावरणेभ्यः
vātāvaraṇebhyaḥ
Genitive वातावरणस्य
vātāvaraṇasya
वातावरणयोः
vātāvaraṇayoḥ
वातावरणानाम्
vātāvaraṇānām
Locative वातावरणे
vātāvaraṇe
वातावरणयोः
vātāvaraṇayoḥ
वातावरणेषु
vātāvaraṇeṣu
Notes
  • ¹Vedic