वार्ष्णेय

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Vrddhi derivative of वृष्णि (vṛṣṇi) with a -य (-ya) extension

Pronunciation

[edit]

Adjective

[edit]

वार्ष्णेय (vārṣṇeya) stem

  1. coming from, or belonging to Vṛṣni.

Declension

[edit]
Masculine a-stem declension of वार्ष्णेय (vārṣṇeya)
Singular Dual Plural
Nominative वार्ष्णेयः
vārṣṇeyaḥ
वार्ष्णेयौ / वार्ष्णेया¹
vārṣṇeyau / vārṣṇeyā¹
वार्ष्णेयाः / वार्ष्णेयासः¹
vārṣṇeyāḥ / vārṣṇeyāsaḥ¹
Vocative वार्ष्णेय
vārṣṇeya
वार्ष्णेयौ / वार्ष्णेया¹
vārṣṇeyau / vārṣṇeyā¹
वार्ष्णेयाः / वार्ष्णेयासः¹
vārṣṇeyāḥ / vārṣṇeyāsaḥ¹
Accusative वार्ष्णेयम्
vārṣṇeyam
वार्ष्णेयौ / वार्ष्णेया¹
vārṣṇeyau / vārṣṇeyā¹
वार्ष्णेयान्
vārṣṇeyān
Instrumental वार्ष्णेयेन
vārṣṇeyena
वार्ष्णेयाभ्याम्
vārṣṇeyābhyām
वार्ष्णेयैः / वार्ष्णेयेभिः¹
vārṣṇeyaiḥ / vārṣṇeyebhiḥ¹
Dative वार्ष्णेयाय
vārṣṇeyāya
वार्ष्णेयाभ्याम्
vārṣṇeyābhyām
वार्ष्णेयेभ्यः
vārṣṇeyebhyaḥ
Ablative वार्ष्णेयात्
vārṣṇeyāt
वार्ष्णेयाभ्याम्
vārṣṇeyābhyām
वार्ष्णेयेभ्यः
vārṣṇeyebhyaḥ
Genitive वार्ष्णेयस्य
vārṣṇeyasya
वार्ष्णेययोः
vārṣṇeyayoḥ
वार्ष्णेयानाम्
vārṣṇeyānām
Locative वार्ष्णेये
vārṣṇeye
वार्ष्णेययोः
vārṣṇeyayoḥ
वार्ष्णेयेषु
vārṣṇeyeṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of वार्ष्णेयी (vārṣṇeyī)
Singular Dual Plural
Nominative वार्ष्णेयी
vārṣṇeyī
वार्ष्णेय्यौ / वार्ष्णेयी¹
vārṣṇeyyau / vārṣṇeyī¹
वार्ष्णेय्यः / वार्ष्णेयीः¹
vārṣṇeyyaḥ / vārṣṇeyīḥ¹
Vocative वार्ष्णेयि
vārṣṇeyi
वार्ष्णेय्यौ / वार्ष्णेयी¹
vārṣṇeyyau / vārṣṇeyī¹
वार्ष्णेय्यः / वार्ष्णेयीः¹
vārṣṇeyyaḥ / vārṣṇeyīḥ¹
Accusative वार्ष्णेयीम्
vārṣṇeyīm
वार्ष्णेय्यौ / वार्ष्णेयी¹
vārṣṇeyyau / vārṣṇeyī¹
वार्ष्णेयीः
vārṣṇeyīḥ
Instrumental वार्ष्णेय्या
vārṣṇeyyā
वार्ष्णेयीभ्याम्
vārṣṇeyībhyām
वार्ष्णेयीभिः
vārṣṇeyībhiḥ
Dative वार्ष्णेय्यै
vārṣṇeyyai
वार्ष्णेयीभ्याम्
vārṣṇeyībhyām
वार्ष्णेयीभ्यः
vārṣṇeyībhyaḥ
Ablative वार्ष्णेय्याः / वार्ष्णेय्यै²
vārṣṇeyyāḥ / vārṣṇeyyai²
वार्ष्णेयीभ्याम्
vārṣṇeyībhyām
वार्ष्णेयीभ्यः
vārṣṇeyībhyaḥ
Genitive वार्ष्णेय्याः / वार्ष्णेय्यै²
vārṣṇeyyāḥ / vārṣṇeyyai²
वार्ष्णेय्योः
vārṣṇeyyoḥ
वार्ष्णेयीनाम्
vārṣṇeyīnām
Locative वार्ष्णेय्याम्
vārṣṇeyyām
वार्ष्णेय्योः
vārṣṇeyyoḥ
वार्ष्णेयीषु
vārṣṇeyīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of वार्ष्णेय (vārṣṇeya)
Singular Dual Plural
Nominative वार्ष्णेयम्
vārṣṇeyam
वार्ष्णेये
vārṣṇeye
वार्ष्णेयानि / वार्ष्णेया¹
vārṣṇeyāni / vārṣṇeyā¹
Vocative वार्ष्णेय
vārṣṇeya
वार्ष्णेये
vārṣṇeye
वार्ष्णेयानि / वार्ष्णेया¹
vārṣṇeyāni / vārṣṇeyā¹
Accusative वार्ष्णेयम्
vārṣṇeyam
वार्ष्णेये
vārṣṇeye
वार्ष्णेयानि / वार्ष्णेया¹
vārṣṇeyāni / vārṣṇeyā¹
Instrumental वार्ष्णेयेन
vārṣṇeyena
वार्ष्णेयाभ्याम्
vārṣṇeyābhyām
वार्ष्णेयैः / वार्ष्णेयेभिः¹
vārṣṇeyaiḥ / vārṣṇeyebhiḥ¹
Dative वार्ष्णेयाय
vārṣṇeyāya
वार्ष्णेयाभ्याम्
vārṣṇeyābhyām
वार्ष्णेयेभ्यः
vārṣṇeyebhyaḥ
Ablative वार्ष्णेयात्
vārṣṇeyāt
वार्ष्णेयाभ्याम्
vārṣṇeyābhyām
वार्ष्णेयेभ्यः
vārṣṇeyebhyaḥ
Genitive वार्ष्णेयस्य
vārṣṇeyasya
वार्ष्णेययोः
vārṣṇeyayoḥ
वार्ष्णेयानाम्
vārṣṇeyānām
Locative वार्ष्णेये
vārṣṇeye
वार्ष्णेययोः
vārṣṇeyayoḥ
वार्ष्णेयेषु
vārṣṇeyeṣu
Notes
  • ¹Vedic

Proper noun

[edit]

वार्ष्णेय (vārṣṇeya) stemm

  1. an epithet of Krishna

Declension

[edit]
Masculine a-stem declension of वार्ष्णेय (vārṣṇeya)
Singular Dual Plural
Nominative वार्ष्णेयः
vārṣṇeyaḥ
वार्ष्णेयौ / वार्ष्णेया¹
vārṣṇeyau / vārṣṇeyā¹
वार्ष्णेयाः / वार्ष्णेयासः¹
vārṣṇeyāḥ / vārṣṇeyāsaḥ¹
Vocative वार्ष्णेय
vārṣṇeya
वार्ष्णेयौ / वार्ष्णेया¹
vārṣṇeyau / vārṣṇeyā¹
वार्ष्णेयाः / वार्ष्णेयासः¹
vārṣṇeyāḥ / vārṣṇeyāsaḥ¹
Accusative वार्ष्णेयम्
vārṣṇeyam
वार्ष्णेयौ / वार्ष्णेया¹
vārṣṇeyau / vārṣṇeyā¹
वार्ष्णेयान्
vārṣṇeyān
Instrumental वार्ष्णेयेन
vārṣṇeyena
वार्ष्णेयाभ्याम्
vārṣṇeyābhyām
वार्ष्णेयैः / वार्ष्णेयेभिः¹
vārṣṇeyaiḥ / vārṣṇeyebhiḥ¹
Dative वार्ष्णेयाय
vārṣṇeyāya
वार्ष्णेयाभ्याम्
vārṣṇeyābhyām
वार्ष्णेयेभ्यः
vārṣṇeyebhyaḥ
Ablative वार्ष्णेयात्
vārṣṇeyāt
वार्ष्णेयाभ्याम्
vārṣṇeyābhyām
वार्ष्णेयेभ्यः
vārṣṇeyebhyaḥ
Genitive वार्ष्णेयस्य
vārṣṇeyasya
वार्ष्णेययोः
vārṣṇeyayoḥ
वार्ष्णेयानाम्
vārṣṇeyānām
Locative वार्ष्णेये
vārṣṇeye
वार्ष्णेययोः
vārṣṇeyayoḥ
वार्ष्णेयेषु
vārṣṇeyeṣu
Notes
  • ¹Vedic