वृष्णि

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From Proto-Indo-Iranian *wr̥šníš (ram), from Proto-Indo-European *wr̥sn-í-s, from *wérsēn (male, manly; male animal). Cognate with Avestan 𐬬𐬀𐬭𐬱𐬥𐬌 (varšni, ram). Also related to ऋषभ (ṛṣabha), वृषभ (vṛṣabha, bull), Latin verrēs (boar).

Pronunciation[edit]

Noun[edit]

वृष्णि (vṛṣṇí or vṛ́ṣṇi) stemm

  1. a ram

Declension[edit]

Masculine i-stem declension of वृष्णि (vṛṣṇí)
Singular Dual Plural
Nominative वृष्णिः
vṛṣṇíḥ
वृष्णी
vṛṣṇī́
वृष्णयः
vṛṣṇáyaḥ
Vocative वृष्णे
vṛ́ṣṇe
वृष्णी
vṛ́ṣṇī
वृष्णयः
vṛ́ṣṇayaḥ
Accusative वृष्णिम्
vṛṣṇím
वृष्णी
vṛṣṇī́
वृष्णीन्
vṛṣṇī́n
Instrumental वृष्णिना / वृष्ण्या¹
vṛṣṇínā / vṛṣṇyā́¹
वृष्णिभ्याम्
vṛṣṇíbhyām
वृष्णिभिः
vṛṣṇíbhiḥ
Dative वृष्णये
vṛṣṇáye
वृष्णिभ्याम्
vṛṣṇíbhyām
वृष्णिभ्यः
vṛṣṇíbhyaḥ
Ablative वृष्णेः
vṛṣṇéḥ
वृष्णिभ्याम्
vṛṣṇíbhyām
वृष्णिभ्यः
vṛṣṇíbhyaḥ
Genitive वृष्णेः
vṛṣṇéḥ
वृष्ण्योः
vṛṣṇyóḥ
वृष्णीनाम्
vṛṣṇīnā́m
Locative वृष्णौ / वृष्णा¹
vṛṣṇaú / vṛṣṇā́¹
वृष्ण्योः
vṛṣṇyóḥ
वृष्णिषु
vṛṣṇíṣu
Notes
  • ¹Vedic
Masculine i-stem declension of वृष्णि (vṛ́ṣṇi)
Singular Dual Plural
Nominative वृष्णिः
vṛ́ṣṇiḥ
वृष्णी
vṛ́ṣṇī
वृष्णयः
vṛ́ṣṇayaḥ
Vocative वृष्णे
vṛ́ṣṇe
वृष्णी
vṛ́ṣṇī
वृष्णयः
vṛ́ṣṇayaḥ
Accusative वृष्णिम्
vṛ́ṣṇim
वृष्णी
vṛ́ṣṇī
वृष्णीन्
vṛ́ṣṇīn
Instrumental वृष्णिना / वृष्ण्या¹
vṛ́ṣṇinā / vṛ́ṣṇyā¹
वृष्णिभ्याम्
vṛ́ṣṇibhyām
वृष्णिभिः
vṛ́ṣṇibhiḥ
Dative वृष्णये
vṛ́ṣṇaye
वृष्णिभ्याम्
vṛ́ṣṇibhyām
वृष्णिभ्यः
vṛ́ṣṇibhyaḥ
Ablative वृष्णेः
vṛ́ṣṇeḥ
वृष्णिभ्याम्
vṛ́ṣṇibhyām
वृष्णिभ्यः
vṛ́ṣṇibhyaḥ
Genitive वृष्णेः
vṛ́ṣṇeḥ
वृष्ण्योः
vṛ́ṣṇyoḥ
वृष्णीनाम्
vṛ́ṣṇīnām
Locative वृष्णौ / वृष्णा¹
vṛ́ṣṇau / vṛ́ṣṇā¹
वृष्ण्योः
vṛ́ṣṇyoḥ
वृष्णिषु
vṛ́ṣṇiṣu
Notes
  • ¹Vedic

Adjective[edit]

वृष्णि (vṛṣṇí or vṛ́ṣṇi)

  1. male, manly, strong, powerful, mighty

References[edit]