Jump to content

विश्वनाथ

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Compound of विश्व (víśva, world) +‎ नाथ (nāthá, protector, lord)

Pronunciation

[edit]

Proper noun

[edit]

विश्वनाथ (viśvanāthá) stemm

  1. an epithet of Shiva, especially as the object of worship at Varanasi

Declension

[edit]
Masculine a-stem declension of विश्वनाथ
singular dual plural
nominative विश्वनाथः (viśvanāthaḥ) विश्वनाथौ (viśvanāthau)
विश्वनाथा¹ (viśvanāthā¹)
विश्वनाथाः (viśvanāthāḥ)
विश्वनाथासः¹ (viśvanāthāsaḥ¹)
accusative विश्वनाथम् (viśvanātham) विश्वनाथौ (viśvanāthau)
विश्वनाथा¹ (viśvanāthā¹)
विश्वनाथान् (viśvanāthān)
instrumental विश्वनाथेन (viśvanāthena) विश्वनाथाभ्याम् (viśvanāthābhyām) विश्वनाथैः (viśvanāthaiḥ)
विश्वनाथेभिः¹ (viśvanāthebhiḥ¹)
dative विश्वनाथाय (viśvanāthāya) विश्वनाथाभ्याम् (viśvanāthābhyām) विश्वनाथेभ्यः (viśvanāthebhyaḥ)
ablative विश्वनाथात् (viśvanāthāt) विश्वनाथाभ्याम् (viśvanāthābhyām) विश्वनाथेभ्यः (viśvanāthebhyaḥ)
genitive विश्वनाथस्य (viśvanāthasya) विश्वनाथयोः (viśvanāthayoḥ) विश्वनाथानाम् (viśvanāthānām)
locative विश्वनाथे (viśvanāthe) विश्वनाथयोः (viśvanāthayoḥ) विश्वनाथेषु (viśvanātheṣu)
vocative विश्वनाथ (viśvanātha) विश्वनाथौ (viśvanāthau)
विश्वनाथा¹ (viśvanāthā¹)
विश्वनाथाः (viśvanāthāḥ)
विश्वनाथासः¹ (viśvanāthāsaḥ¹)
  • ¹Vedic

Descendants

[edit]