वैरोचन

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative forms[edit]

Etymology[edit]

Vṛddhi derivative of विरोचन (virócana, the sun; giver of light); i.e. "pertaining to virocana".

Pronunciation[edit]

Adjective[edit]

वैरोचन (vairocaná) stem

  1. pertaining to the sun; coming from the sun; solar

Declension[edit]

Masculine a-stem declension of वैरोचन (vairocaná)
Singular Dual Plural
Nominative वैरोचनः
vairocanáḥ
वैरोचनौ / वैरोचना¹
vairocanaú / vairocanā́¹
वैरोचनाः / वैरोचनासः¹
vairocanā́ḥ / vairocanā́saḥ¹
Vocative वैरोचन
vaírocana
वैरोचनौ / वैरोचना¹
vaírocanau / vaírocanā¹
वैरोचनाः / वैरोचनासः¹
vaírocanāḥ / vaírocanāsaḥ¹
Accusative वैरोचनम्
vairocanám
वैरोचनौ / वैरोचना¹
vairocanaú / vairocanā́¹
वैरोचनान्
vairocanā́n
Instrumental वैरोचनेन
vairocanéna
वैरोचनाभ्याम्
vairocanā́bhyām
वैरोचनैः / वैरोचनेभिः¹
vairocanaíḥ / vairocanébhiḥ¹
Dative वैरोचनाय
vairocanā́ya
वैरोचनाभ्याम्
vairocanā́bhyām
वैरोचनेभ्यः
vairocanébhyaḥ
Ablative वैरोचनात्
vairocanā́t
वैरोचनाभ्याम्
vairocanā́bhyām
वैरोचनेभ्यः
vairocanébhyaḥ
Genitive वैरोचनस्य
vairocanásya
वैरोचनयोः
vairocanáyoḥ
वैरोचनानाम्
vairocanā́nām
Locative वैरोचने
vairocané
वैरोचनयोः
vairocanáyoḥ
वैरोचनेषु
vairocanéṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of वैरोचनी (vairocanī́)
Singular Dual Plural
Nominative वैरोचनी
vairocanī́
वैरोचन्यौ / वैरोचनी¹
vairocanyaù / vairocanī́¹
वैरोचन्यः / वैरोचनीः¹
vairocanyàḥ / vairocanī́ḥ¹
Vocative वैरोचनि
vaírocani
वैरोचन्यौ / वैरोचनी¹
vaírocanyau / vaírocanī¹
वैरोचन्यः / वैरोचनीः¹
vaírocanyaḥ / vaírocanīḥ¹
Accusative वैरोचनीम्
vairocanī́m
वैरोचन्यौ / वैरोचनी¹
vairocanyaù / vairocanī́¹
वैरोचनीः
vairocanī́ḥ
Instrumental वैरोचन्या
vairocanyā́
वैरोचनीभ्याम्
vairocanī́bhyām
वैरोचनीभिः
vairocanī́bhiḥ
Dative वैरोचन्यै
vairocanyaí
वैरोचनीभ्याम्
vairocanī́bhyām
वैरोचनीभ्यः
vairocanī́bhyaḥ
Ablative वैरोचन्याः / वैरोचन्यै²
vairocanyā́ḥ / vairocanyaí²
वैरोचनीभ्याम्
vairocanī́bhyām
वैरोचनीभ्यः
vairocanī́bhyaḥ
Genitive वैरोचन्याः / वैरोचन्यै²
vairocanyā́ḥ / vairocanyaí²
वैरोचन्योः
vairocanyóḥ
वैरोचनीनाम्
vairocanī́nām
Locative वैरोचन्याम्
vairocanyā́m
वैरोचन्योः
vairocanyóḥ
वैरोचनीषु
vairocanī́ṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of वैरोचन (vairocaná)
Singular Dual Plural
Nominative वैरोचनम्
vairocanám
वैरोचने
vairocané
वैरोचनानि / वैरोचना¹
vairocanā́ni / vairocanā́¹
Vocative वैरोचन
vaírocana
वैरोचने
vaírocane
वैरोचनानि / वैरोचना¹
vaírocanāni / vaírocanā¹
Accusative वैरोचनम्
vairocanám
वैरोचने
vairocané
वैरोचनानि / वैरोचना¹
vairocanā́ni / vairocanā́¹
Instrumental वैरोचनेन
vairocanéna
वैरोचनाभ्याम्
vairocanā́bhyām
वैरोचनैः / वैरोचनेभिः¹
vairocanaíḥ / vairocanébhiḥ¹
Dative वैरोचनाय
vairocanā́ya
वैरोचनाभ्याम्
vairocanā́bhyām
वैरोचनेभ्यः
vairocanébhyaḥ
Ablative वैरोचनात्
vairocanā́t
वैरोचनाभ्याम्
vairocanā́bhyām
वैरोचनेभ्यः
vairocanébhyaḥ
Genitive वैरोचनस्य
vairocanásya
वैरोचनयोः
vairocanáyoḥ
वैरोचनानाम्
vairocanā́nām
Locative वैरोचने
vairocané
वैरोचनयोः
vairocanáyoḥ
वैरोचनेषु
vairocanéṣu
Notes
  • ¹Vedic

Proper noun[edit]

वैरोचन (vairocanam

  1. (Hinduism, Jainism) an epithet of the Asura Bali, son of Virocana
  2. (Mahayana Buddhism) Vairocana (a manifestation of the Buddha)

Noun[edit]

वैरोचन (vairocana) stemm

  1. (Buddhism) name of a samadhi

References[edit]