व्यान

From Wiktionary, the free dictionary
Archived revision by Hölderlin2019 (talk | contribs) as of 05:37, 22 November 2019.
Jump to navigation Jump to search

Sanskrit

Etymology

From Proto-Indo-Aryan *wyaHnás, from Proto-Indo-Iranian *wyaHnás. The second component is from Proto-Indo-European *h₂enh₁- (to breathe). Cognate with Avestan 𐬬𐬌𐬌𐬁𐬥𐬀𐬌𐬌𐬁‎ (viiānaiiā‎), Persian جان (jân)

Pronunciation

Noun

व्यान (vyāná) stemm

  1. One of the five vital airs (that which circulates or is diffused through the body; personified as a son of उदान and father of अपान; cf. प्राण)

Declension

Masculine a-stem declension of व्यान (vyāná)
Singular Dual Plural
Nominative व्यानः
vyānáḥ
व्यानौ / व्याना¹
vyānaú / vyānā́¹
व्यानाः / व्यानासः¹
vyānā́ḥ / vyānā́saḥ¹
Vocative व्यान
vyā́na
व्यानौ / व्याना¹
vyā́nau / vyā́nā¹
व्यानाः / व्यानासः¹
vyā́nāḥ / vyā́nāsaḥ¹
Accusative व्यानम्
vyānám
व्यानौ / व्याना¹
vyānaú / vyānā́¹
व्यानान्
vyānā́n
Instrumental व्यानेन
vyānéna
व्यानाभ्याम्
vyānā́bhyām
व्यानैः / व्यानेभिः¹
vyānaíḥ / vyānébhiḥ¹
Dative व्यानाय
vyānā́ya
व्यानाभ्याम्
vyānā́bhyām
व्यानेभ्यः
vyānébhyaḥ
Ablative व्यानात्
vyānā́t
व्यानाभ्याम्
vyānā́bhyām
व्यानेभ्यः
vyānébhyaḥ
Genitive व्यानस्य
vyānásya
व्यानयोः
vyānáyoḥ
व्यानानाम्
vyānā́nām
Locative व्याने
vyāné
व्यानयोः
vyānáyoḥ
व्यानेषु
vyānéṣu
Notes
  • ¹Vedic

Descendants

  • Telugu: వ్యానము (vyānamu)