शरभ

From Wiktionary, the free dictionary
Archived revision by NadandoBot (talk | contribs) as of 05:46, 16 October 2019.
Jump to navigation Jump to search

Sanskrit

Sanskrit Wikipedia has an article on:
Wikipedia sa

Etymology

Lua error: The template Template:PIE root does not use the parameter(s):
2=ḱerh₂
Please see Module:checkparams for help with this warning.

(deprecated template usage)

From Proto-Indo-Aryan *śarHabʰás, from Proto-Indo-Iranian *ćarHabʰás, ultimately from Proto-Indo-European *ḱerh₂-.

Pronunciation

Noun

शरभ (śarabhá) stemm

  1. (Hindu mythology) a sharabha (mythical half-lion half-bird that slays lions; in later literature an eight-legged deer)

Declension

Masculine a-stem declension of शरभ (śarabhá)
Singular Dual Plural
Nominative शरभः
śarabháḥ
शरभौ / शरभा¹
śarabhaú / śarabhā́¹
शरभाः / शरभासः¹
śarabhā́ḥ / śarabhā́saḥ¹
Vocative शरभ
śárabha
शरभौ / शरभा¹
śárabhau / śárabhā¹
शरभाः / शरभासः¹
śárabhāḥ / śárabhāsaḥ¹
Accusative शरभम्
śarabhám
शरभौ / शरभा¹
śarabhaú / śarabhā́¹
शरभान्
śarabhā́n
Instrumental शरभेण
śarabhéṇa
शरभाभ्याम्
śarabhā́bhyām
शरभैः / शरभेभिः¹
śarabhaíḥ / śarabhébhiḥ¹
Dative शरभाय
śarabhā́ya
शरभाभ्याम्
śarabhā́bhyām
शरभेभ्यः
śarabhébhyaḥ
Ablative शरभात्
śarabhā́t
शरभाभ्याम्
śarabhā́bhyām
शरभेभ्यः
śarabhébhyaḥ
Genitive शरभस्य
śarabhásya
शरभयोः
śarabháyoḥ
शरभाणाम्
śarabhā́ṇām
Locative शरभे
śarabhé
शरभयोः
śarabháyoḥ
शरभेषु
śarabhéṣu
Notes
  • ¹Vedic