शिश्नदेव

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Compound of शिश्न (śiśná, penis, phallus) +‎ देव (devá, god, deity), referring to the phallus-worship by the indigenous, non-Vedic tribal populations of India; a practice that was unknown to and detested by the Vedic people.

In later times, after this practise was adopted (with लिङ्ग (liṅga, literally sign, mark; phallus; lingam) being the term given), becoming an integral part of Hinduism and a widespread practice across India, commentators on the Vedas from would interpret the term as an adjective meaning "lewd; unchaste", "addicted to sexual pleasure" or "sporting with the penis" with influence from दीव्यति (dī́vyati, to sport, play) and भगदेव (bhaga-deva, lustful, literally whose god is the female organ).

Pronunciation

[edit]

Noun

[edit]

शिश्नदेव (śiśnádeva) stemm [1][2][3]

  1. "having the phallus for a god"; a contemptuous term applied to the indigenous, non-Vedic people
    • c. 1700 BCE – 1200 BCE, Ṛgveda 7.21.5:
      न यातव इन्द्र जूजुवुर्नो न वन्दना शविष्ठ वेद्याभिः ।
      स शर्धदर्यो विषुणस्य जन्तोर्मा शिश्नदेवा अपि गुरृतं नः ॥
      na yātava indra jūjuvurno na vandanā śaviṣṭha vedyābhiḥ.
      sa śardhadaryo viṣuṇasya jantormā śiśnadevā api gurṛtaṃ naḥ.
      No evil spirits have impelled us, Indra, nor demons, O Mightiest God, with their devices.
      Let our true God subdue the hostile rabble: let not the phallus worshippers approach our holy worship.
    • c. 1700 BCE – 1200 BCE, Ṛgveda 10.99.33:
      स वाजं यातापदुष्पदा यन्स्वर्षाता परि षदत्सनिष्यन् ।
      अनर्वा यच्छतदुरस्य वेदो घ्नञ्छिश्नदेवाँ अभि वर्पसा भूत् ॥
      sa vājaṃ yātāpaduṣpadā yansvarṣātā pari ṣadatsaniṣyan.
      anarvā yacchatadurasya vedo ghnañchiśnadevām̐ abhi varpasā bhūt.
      On most auspicious path he [Indra] goes to battle; he toiled to win heaven's light, full fain to gain it;
      He seized the hundred-gated castle's treasure by craft, unchecked, and slew the phallus worshippers.

Declension

[edit]
Masculine a-stem declension of शिश्नदेव (śiśnádeva)
Singular Dual Plural
Nominative शिश्नदेवः
śiśnádevaḥ
शिश्नदेवौ / शिश्नदेवा¹
śiśnádevau / śiśnádevā¹
शिश्नदेवाः / शिश्नदेवासः¹
śiśnádevāḥ / śiśnádevāsaḥ¹
Vocative शिश्नदेव
śíśnadeva
शिश्नदेवौ / शिश्नदेवा¹
śíśnadevau / śíśnadevā¹
शिश्नदेवाः / शिश्नदेवासः¹
śíśnadevāḥ / śíśnadevāsaḥ¹
Accusative शिश्नदेवम्
śiśnádevam
शिश्नदेवौ / शिश्नदेवा¹
śiśnádevau / śiśnádevā¹
शिश्नदेवान्
śiśnádevān
Instrumental शिश्नदेवेन
śiśnádevena
शिश्नदेवाभ्याम्
śiśnádevābhyām
शिश्नदेवैः / शिश्नदेवेभिः¹
śiśnádevaiḥ / śiśnádevebhiḥ¹
Dative शिश्नदेवाय
śiśnádevāya
शिश्नदेवाभ्याम्
śiśnádevābhyām
शिश्नदेवेभ्यः
śiśnádevebhyaḥ
Ablative शिश्नदेवात्
śiśnádevāt
शिश्नदेवाभ्याम्
śiśnádevābhyām
शिश्नदेवेभ्यः
śiśnádevebhyaḥ
Genitive शिश्नदेवस्य
śiśnádevasya
शिश्नदेवयोः
śiśnádevayoḥ
शिश्नदेवानाम्
śiśnádevānām
Locative शिश्नदेवे
śiśnádeve
शिश्नदेवयोः
śiśnádevayoḥ
शिश्नदेवेषु
śiśnádeveṣu
Notes
  • ¹Vedic

Adjective

[edit]

शिश्नदेव (śiśnádeva) stem[4][5]

  1. unchaste, lustful
    • 2009, Gurukula patrika, volume 21, page 259:
      ...(शिश्नदेवाः) अब्रह्मचर्याः कामिनो ये शिश्नेन दीव्यन्ति क्रीडन्ति ते।
      ...(śiśnadevāḥ) abrahmacaryāḥ kāmino ye śiśnena dīvyanti krīḍanti te.
      Śiśnadevas are those unchaste and lustful [people] who play or sport with their penis.

Declension

[edit]
Masculine a-stem declension of शिश्नदेव (śiśnádeva)
Singular Dual Plural
Nominative शिश्नदेवः
śiśnádevaḥ
शिश्नदेवौ / शिश्नदेवा¹
śiśnádevau / śiśnádevā¹
शिश्नदेवाः / शिश्नदेवासः¹
śiśnádevāḥ / śiśnádevāsaḥ¹
Vocative शिश्नदेव
śíśnadeva
शिश्नदेवौ / शिश्नदेवा¹
śíśnadevau / śíśnadevā¹
शिश्नदेवाः / शिश्नदेवासः¹
śíśnadevāḥ / śíśnadevāsaḥ¹
Accusative शिश्नदेवम्
śiśnádevam
शिश्नदेवौ / शिश्नदेवा¹
śiśnádevau / śiśnádevā¹
शिश्नदेवान्
śiśnádevān
Instrumental शिश्नदेवेन
śiśnádevena
शिश्नदेवाभ्याम्
śiśnádevābhyām
शिश्नदेवैः / शिश्नदेवेभिः¹
śiśnádevaiḥ / śiśnádevebhiḥ¹
Dative शिश्नदेवाय
śiśnádevāya
शिश्नदेवाभ्याम्
śiśnádevābhyām
शिश्नदेवेभ्यः
śiśnádevebhyaḥ
Ablative शिश्नदेवात्
śiśnádevāt
शिश्नदेवाभ्याम्
śiśnádevābhyām
शिश्नदेवेभ्यः
śiśnádevebhyaḥ
Genitive शिश्नदेवस्य
śiśnádevasya
शिश्नदेवयोः
śiśnádevayoḥ
शिश्नदेवानाम्
śiśnádevānām
Locative शिश्नदेवे
śiśnádeve
शिश्नदेवयोः
śiśnádevayoḥ
शिश्नदेवेषु
śiśnádeveṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of शिश्नदेवा (śiśnádevā)
Singular Dual Plural
Nominative शिश्नदेवा
śiśnádevā
शिश्नदेवे
śiśnádeve
शिश्नदेवाः
śiśnádevāḥ
Vocative शिश्नदेवे
śíśnadeve
शिश्नदेवे
śíśnadeve
शिश्नदेवाः
śíśnadevāḥ
Accusative शिश्नदेवाम्
śiśnádevām
शिश्नदेवे
śiśnádeve
शिश्नदेवाः
śiśnádevāḥ
Instrumental शिश्नदेवया / शिश्नदेवा¹
śiśnádevayā / śiśnádevā¹
शिश्नदेवाभ्याम्
śiśnádevābhyām
शिश्नदेवाभिः
śiśnádevābhiḥ
Dative शिश्नदेवायै
śiśnádevāyai
शिश्नदेवाभ्याम्
śiśnádevābhyām
शिश्नदेवाभ्यः
śiśnádevābhyaḥ
Ablative शिश्नदेवायाः / शिश्नदेवायै²
śiśnádevāyāḥ / śiśnádevāyai²
शिश्नदेवाभ्याम्
śiśnádevābhyām
शिश्नदेवाभ्यः
śiśnádevābhyaḥ
Genitive शिश्नदेवायाः / शिश्नदेवायै²
śiśnádevāyāḥ / śiśnádevāyai²
शिश्नदेवयोः
śiśnádevayoḥ
शिश्नदेवानाम्
śiśnádevānām
Locative शिश्नदेवायाम्
śiśnádevāyām
शिश्नदेवयोः
śiśnádevayoḥ
शिश्नदेवासु
śiśnádevāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of शिश्नदेव (śiśnádeva)
Singular Dual Plural
Nominative शिश्नदेवम्
śiśnádevam
शिश्नदेवे
śiśnádeve
शिश्नदेवानि / शिश्नदेवा¹
śiśnádevāni / śiśnádevā¹
Vocative शिश्नदेव
śíśnadeva
शिश्नदेवे
śíśnadeve
शिश्नदेवानि / शिश्नदेवा¹
śíśnadevāni / śíśnadevā¹
Accusative शिश्नदेवम्
śiśnádevam
शिश्नदेवे
śiśnádeve
शिश्नदेवानि / शिश्नदेवा¹
śiśnádevāni / śiśnádevā¹
Instrumental शिश्नदेवेन
śiśnádevena
शिश्नदेवाभ्याम्
śiśnádevābhyām
शिश्नदेवैः / शिश्नदेवेभिः¹
śiśnádevaiḥ / śiśnádevebhiḥ¹
Dative शिश्नदेवाय
śiśnádevāya
शिश्नदेवाभ्याम्
śiśnádevābhyām
शिश्नदेवेभ्यः
śiśnádevebhyaḥ
Ablative शिश्नदेवात्
śiśnádevāt
शिश्नदेवाभ्याम्
śiśnádevābhyām
शिश्नदेवेभ्यः
śiśnádevebhyaḥ
Genitive शिश्नदेवस्य
śiśnádevasya
शिश्नदेवयोः
śiśnádevayoḥ
शिश्नदेवानाम्
śiśnádevānām
Locative शिश्नदेवे
śiśnádeve
शिश्नदेवयोः
śiśnádevayoḥ
शिश्नदेवेषु
śiśnádeveṣu
Notes
  • ¹Vedic

References

[edit]
  1. ^ Mayrhofer, Manfred (1996) “śiśná”, in Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume II, Heidelberg: Carl Winter Universitätsverlag, page 642
  2. ^ Monier Williams (1899) “शिश्नदेव”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 1076.
  3. ^ Krishnamurti, Bhadriraju (2003) The Dravidian Languages (Cambridge Language Surveys), Cambridge University Press, →ISBN, page 36.
  4. ^ Apte, Vaman Shivram (1890) “शिश्नदेव”, in The practical Sanskrit-English dictionary, Poona: Prasad Prakashan
  5. ^ Arthur Anthony Macdonell (1893) “शिश्नदेव”, in A practical Sanskrit dictionary with transliteration, accentuation, and etymological analysis throughout, London: Oxford University Press