शैशव

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Learned borrowing from Sanskrit शैशव (śaiśava).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /ʃɛː.ʃəʋ/, [ʃɛː.ʃɐʋ]

Adjective[edit]

शैशव (śaiśav) (indeclinable)

  1. childish
    Synonym: बाल्य (bālya)

Noun[edit]

शैशव (śaiśavm

  1. infancy, childhood
    Synonyms: बचपन (bacpan), बाल्यकाल (bālyakāl)

Declension[edit]

Further reading[edit]

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Vṛddhi derivative of शिशु (śiśu).

Pronunciation[edit]

Adjective[edit]

शैशव (śaiśava) stem

  1. childish

Declension[edit]

Masculine a-stem declension of शैशव (śaiśava)
Singular Dual Plural
Nominative शैशवः
śaiśavaḥ
शैशवौ / शैशवा¹
śaiśavau / śaiśavā¹
शैशवाः / शैशवासः¹
śaiśavāḥ / śaiśavāsaḥ¹
Vocative शैशव
śaiśava
शैशवौ / शैशवा¹
śaiśavau / śaiśavā¹
शैशवाः / शैशवासः¹
śaiśavāḥ / śaiśavāsaḥ¹
Accusative शैशवम्
śaiśavam
शैशवौ / शैशवा¹
śaiśavau / śaiśavā¹
शैशवान्
śaiśavān
Instrumental शैशवेन
śaiśavena
शैशवाभ्याम्
śaiśavābhyām
शैशवैः / शैशवेभिः¹
śaiśavaiḥ / śaiśavebhiḥ¹
Dative शैशवाय
śaiśavāya
शैशवाभ्याम्
śaiśavābhyām
शैशवेभ्यः
śaiśavebhyaḥ
Ablative शैशवात्
śaiśavāt
शैशवाभ्याम्
śaiśavābhyām
शैशवेभ्यः
śaiśavebhyaḥ
Genitive शैशवस्य
śaiśavasya
शैशवयोः
śaiśavayoḥ
शैशवानाम्
śaiśavānām
Locative शैशवे
śaiśave
शैशवयोः
śaiśavayoḥ
शैशवेषु
śaiśaveṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of शैशवा (śaiśavā)
Singular Dual Plural
Nominative शैशवा
śaiśavā
शैशवे
śaiśave
शैशवाः
śaiśavāḥ
Vocative शैशवे
śaiśave
शैशवे
śaiśave
शैशवाः
śaiśavāḥ
Accusative शैशवाम्
śaiśavām
शैशवे
śaiśave
शैशवाः
śaiśavāḥ
Instrumental शैशवया / शैशवा¹
śaiśavayā / śaiśavā¹
शैशवाभ्याम्
śaiśavābhyām
शैशवाभिः
śaiśavābhiḥ
Dative शैशवायै
śaiśavāyai
शैशवाभ्याम्
śaiśavābhyām
शैशवाभ्यः
śaiśavābhyaḥ
Ablative शैशवायाः / शैशवायै²
śaiśavāyāḥ / śaiśavāyai²
शैशवाभ्याम्
śaiśavābhyām
शैशवाभ्यः
śaiśavābhyaḥ
Genitive शैशवायाः / शैशवायै²
śaiśavāyāḥ / śaiśavāyai²
शैशवयोः
śaiśavayoḥ
शैशवानाम्
śaiśavānām
Locative शैशवायाम्
śaiśavāyām
शैशवयोः
śaiśavayoḥ
शैशवासु
śaiśavāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of शैशव (śaiśava)
Singular Dual Plural
Nominative शैशवम्
śaiśavam
शैशवे
śaiśave
शैशवानि / शैशवा¹
śaiśavāni / śaiśavā¹
Vocative शैशव
śaiśava
शैशवे
śaiśave
शैशवानि / शैशवा¹
śaiśavāni / śaiśavā¹
Accusative शैशवम्
śaiśavam
शैशवे
śaiśave
शैशवानि / शैशवा¹
śaiśavāni / śaiśavā¹
Instrumental शैशवेन
śaiśavena
शैशवाभ्याम्
śaiśavābhyām
शैशवैः / शैशवेभिः¹
śaiśavaiḥ / śaiśavebhiḥ¹
Dative शैशवाय
śaiśavāya
शैशवाभ्याम्
śaiśavābhyām
शैशवेभ्यः
śaiśavebhyaḥ
Ablative शैशवात्
śaiśavāt
शैशवाभ्याम्
śaiśavābhyām
शैशवेभ्यः
śaiśavebhyaḥ
Genitive शैशवस्य
śaiśavasya
शैशवयोः
śaiśavayoḥ
शैशवानाम्
śaiśavānām
Locative शैशवे
śaiśave
शैशवयोः
śaiśavayoḥ
शैशवेषु
śaiśaveṣu
Notes
  • ¹Vedic

Noun[edit]

शैशव (śaiśava) stemn

  1. childhood, infancy, pupilage, the period under age sixteen
  2. childishness, stupidity
  3. name of various sāmans

Declension[edit]

Neuter a-stem declension of शैशव (śaiśava)
Singular Dual Plural
Nominative शैशवम्
śaiśavam
शैशवे
śaiśave
शैशवानि / शैशवा¹
śaiśavāni / śaiśavā¹
Vocative शैशव
śaiśava
शैशवे
śaiśave
शैशवानि / शैशवा¹
śaiśavāni / śaiśavā¹
Accusative शैशवम्
śaiśavam
शैशवे
śaiśave
शैशवानि / शैशवा¹
śaiśavāni / śaiśavā¹
Instrumental शैशवेन
śaiśavena
शैशवाभ्याम्
śaiśavābhyām
शैशवैः / शैशवेभिः¹
śaiśavaiḥ / śaiśavebhiḥ¹
Dative शैशवाय
śaiśavāya
शैशवाभ्याम्
śaiśavābhyām
शैशवेभ्यः
śaiśavebhyaḥ
Ablative शैशवात्
śaiśavāt
शैशवाभ्याम्
śaiśavābhyām
शैशवेभ्यः
śaiśavebhyaḥ
Genitive शैशवस्य
śaiśavasya
शैशवयोः
śaiśavayoḥ
शैशवानाम्
śaiśavānām
Locative शैशवे
śaiśave
शैशवयोः
śaiśavayoḥ
शैशवेषु
śaiśaveṣu
Notes
  • ¹Vedic

References[edit]