श्रीपति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Old Awadhi

[edit]

Etymology

[edit]

Borrowed from Sanskrit श्रीपति (śrīpati)..

Proper noun

[edit]

श्रीपति (śrīpati)

  1. a name of Vishnu, also applied to his incarnations
    • c. 1500s CE, Tulsīdās, Hanumān Cālīsā :
      सहस बदन तुम्हरो जस गावैं ।
      अस कहि श्रीपति कंठ लगावैं ॥
      sahasa badana tumharo jasa gāvaiṃ.
      asa kahi śrīpati kaṃṭha lagāvaiṃ.
      “A thousand mouths sing thy glories”: saying thus, Rāma embraced thee.

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Tatpuruṣa compound of श्री (śrī, a name of Lakshmi) +‎ पति (pati, husband).

Pronunciation

[edit]

Proper noun

[edit]

श्रीपति (śrīpati) stemm

  1. a name of Vishnu, also applied to his incarnations

Declension

[edit]
Masculine i-stem declension of श्रीपति (śrīpati)
Singular Dual Plural
Nominative श्रीपतिः
śrīpatiḥ
श्रीपती
śrīpatī
श्रीपतयः
śrīpatayaḥ
Vocative श्रीपते
śrīpate
श्रीपती
śrīpatī
श्रीपतयः
śrīpatayaḥ
Accusative श्रीपतिम्
śrīpatim
श्रीपती
śrīpatī
श्रीपतीन्
śrīpatīn
Instrumental श्रीपतिना / श्रीपत्या¹
śrīpatinā / śrīpatyā¹
श्रीपतिभ्याम्
śrīpatibhyām
श्रीपतिभिः
śrīpatibhiḥ
Dative श्रीपतये
śrīpataye
श्रीपतिभ्याम्
śrīpatibhyām
श्रीपतिभ्यः
śrīpatibhyaḥ
Ablative श्रीपतेः / श्रीपत्यः¹
śrīpateḥ / śrīpatyaḥ¹
श्रीपतिभ्याम्
śrīpatibhyām
श्रीपतिभ्यः
śrīpatibhyaḥ
Genitive श्रीपतेः / श्रीपत्यः¹
śrīpateḥ / śrīpatyaḥ¹
श्रीपत्योः
śrīpatyoḥ
श्रीपतीनाम्
śrīpatīnām
Locative श्रीपतौ / श्रीपता¹
śrīpatau / śrīpatā¹
श्रीपत्योः
śrīpatyoḥ
श्रीपतिषु
śrīpatiṣu
Notes
  • ¹Vedic

Descendants

[edit]
  • Old Awadhi: श्रीपति (śrīpati)

References

[edit]