सप्तथ

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From Proto-Indo-Iranian *saptátʰas, from Proto-Indo-European *septm̥-th₂ó-s (seventh), from *septḿ̥ (seven). Cognate with Avestan 𐬵𐬀𐬞𐬙𐬀𐬚𐬀 (haptaθa), Lithuanian septiñtas, Proto-Germanic *sebundô (whence English seventh).

Pronunciation[edit]

  • (Vedic) IPA(key): /sɐp.tɐ́.tʰɐ/, [sɐp̚.tɐ́.tʰɐ]
  • (Classical) IPA(key): /ˈs̪ɐp.t̪ɐ.t̪ʰɐ/, [ˈs̪ɐp̚.t̪ɐ.t̪ʰɐ]

Adjective[edit]

सप्तथ (saptátha) stem

  1. seventh
    • c. 1700 BCE – 1200 BCE, Ṛgveda 7.36.6:
      आ यत्सा॒कं य॒शसो॑ वावशा॒नाः सर॑स्वती स॒प्तथी॒ सिन्धु॑माता ।
      ā́ yátsākám yaśáso vāvaśānā́ḥ sárasvatī saptáthī síndhumātā
      Coming together, the glorious, the loudly roaring - Sarasvatī, the Mother of Floods, the seventh [river]...

Declension[edit]

Masculine a-stem declension of सप्तथ (saptátha)
Singular Dual Plural
Nominative सप्तथः
saptáthaḥ
सप्तथौ / सप्तथा¹
saptáthau / saptáthā¹
सप्तथाः / सप्तथासः¹
saptáthāḥ / saptáthāsaḥ¹
Vocative सप्तथ
sáptatha
सप्तथौ / सप्तथा¹
sáptathau / sáptathā¹
सप्तथाः / सप्तथासः¹
sáptathāḥ / sáptathāsaḥ¹
Accusative सप्तथम्
saptátham
सप्तथौ / सप्तथा¹
saptáthau / saptáthā¹
सप्तथान्
saptáthān
Instrumental सप्तथेन
saptáthena
सप्तथाभ्याम्
saptáthābhyām
सप्तथैः / सप्तथेभिः¹
saptáthaiḥ / saptáthebhiḥ¹
Dative सप्तथाय
saptáthāya
सप्तथाभ्याम्
saptáthābhyām
सप्तथेभ्यः
saptáthebhyaḥ
Ablative सप्तथात्
saptáthāt
सप्तथाभ्याम्
saptáthābhyām
सप्तथेभ्यः
saptáthebhyaḥ
Genitive सप्तथस्य
saptáthasya
सप्तथयोः
saptáthayoḥ
सप्तथानाम्
saptáthānām
Locative सप्तथे
saptáthe
सप्तथयोः
saptáthayoḥ
सप्तथेषु
saptátheṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of सप्तथी (saptáthī)
Singular Dual Plural
Nominative सप्तथी
saptáthī
सप्तथ्यौ / सप्तथी¹
saptáthyau / saptáthī¹
सप्तथ्यः / सप्तथीः¹
saptáthyaḥ / saptáthīḥ¹
Vocative सप्तथि
sáptathi
सप्तथ्यौ / सप्तथी¹
sáptathyau / sáptathī¹
सप्तथ्यः / सप्तथीः¹
sáptathyaḥ / sáptathīḥ¹
Accusative सप्तथीम्
saptáthīm
सप्तथ्यौ / सप्तथी¹
saptáthyau / saptáthī¹
सप्तथीः
saptáthīḥ
Instrumental सप्तथ्या
saptáthyā
सप्तथीभ्याम्
saptáthībhyām
सप्तथीभिः
saptáthībhiḥ
Dative सप्तथ्यै
saptáthyai
सप्तथीभ्याम्
saptáthībhyām
सप्तथीभ्यः
saptáthībhyaḥ
Ablative सप्तथ्याः / सप्तथ्यै²
saptáthyāḥ / saptáthyai²
सप्तथीभ्याम्
saptáthībhyām
सप्तथीभ्यः
saptáthībhyaḥ
Genitive सप्तथ्याः / सप्तथ्यै²
saptáthyāḥ / saptáthyai²
सप्तथ्योः
saptáthyoḥ
सप्तथीनाम्
saptáthīnām
Locative सप्तथ्याम्
saptáthyām
सप्तथ्योः
saptáthyoḥ
सप्तथीषु
saptáthīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of सप्तथ (saptátha)
Singular Dual Plural
Nominative सप्तथम्
saptátham
सप्तथे
saptáthe
सप्तथानि / सप्तथा¹
saptáthāni / saptáthā¹
Vocative सप्तथ
sáptatha
सप्तथे
sáptathe
सप्तथानि / सप्तथा¹
sáptathāni / sáptathā¹
Accusative सप्तथम्
saptátham
सप्तथे
saptáthe
सप्तथानि / सप्तथा¹
saptáthāni / saptáthā¹
Instrumental सप्तथेन
saptáthena
सप्तथाभ्याम्
saptáthābhyām
सप्तथैः / सप्तथेभिः¹
saptáthaiḥ / saptáthebhiḥ¹
Dative सप्तथाय
saptáthāya
सप्तथाभ्याम्
saptáthābhyām
सप्तथेभ्यः
saptáthebhyaḥ
Ablative सप्तथात्
saptáthāt
सप्तथाभ्याम्
saptáthābhyām
सप्तथेभ्यः
saptáthebhyaḥ
Genitive सप्तथस्य
saptáthasya
सप्तथयोः
saptáthayoḥ
सप्तथानाम्
saptáthānām
Locative सप्तथे
saptáthe
सप्तथयोः
saptáthayoḥ
सप्तथेषु
saptátheṣu
Notes
  • ¹Vedic

Further reading[edit]