सामन्तपाल

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Etymology

[edit]

सामन्त (sāmanta) +‎ पाल (pāla).

Pronunciation

[edit]

Noun

[edit]

सामन्तपाल (sāmantapāla) stemm

  1. border-tribe

Declension

[edit]
Masculine a-stem declension of सामन्तपाल (sāmantapāla)
Singular Dual Plural
Nominative सामन्तपालः
sāmantapālaḥ
सामन्तपालौ / सामन्तपाला¹
sāmantapālau / sāmantapālā¹
सामन्तपालाः / सामन्तपालासः¹
sāmantapālāḥ / sāmantapālāsaḥ¹
Vocative सामन्तपाल
sāmantapāla
सामन्तपालौ / सामन्तपाला¹
sāmantapālau / sāmantapālā¹
सामन्तपालाः / सामन्तपालासः¹
sāmantapālāḥ / sāmantapālāsaḥ¹
Accusative सामन्तपालम्
sāmantapālam
सामन्तपालौ / सामन्तपाला¹
sāmantapālau / sāmantapālā¹
सामन्तपालान्
sāmantapālān
Instrumental सामन्तपालेन
sāmantapālena
सामन्तपालाभ्याम्
sāmantapālābhyām
सामन्तपालैः / सामन्तपालेभिः¹
sāmantapālaiḥ / sāmantapālebhiḥ¹
Dative सामन्तपालाय
sāmantapālāya
सामन्तपालाभ्याम्
sāmantapālābhyām
सामन्तपालेभ्यः
sāmantapālebhyaḥ
Ablative सामन्तपालात्
sāmantapālāt
सामन्तपालाभ्याम्
sāmantapālābhyām
सामन्तपालेभ्यः
sāmantapālebhyaḥ
Genitive सामन्तपालस्य
sāmantapālasya
सामन्तपालयोः
sāmantapālayoḥ
सामन्तपालानाम्
sāmantapālānām
Locative सामन्तपाले
sāmantapāle
सामन्तपालयोः
sāmantapālayoḥ
सामन्तपालेषु
sāmantapāleṣu
Notes
  • ¹Vedic

Descendants

[edit]

References

[edit]