सीव्यति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From Proto-Indo-Aryan *síHwyati, from Proto-Indo-Iranian *síHwyati, from Proto-Indo-European *síh₁w-ye-ti, a metathesis of Proto-Indo-European *syuh₁-ye-ti, from *syewh₁- (to sew). Cognate with Lithuanian siū́ti, Latin suō, Ancient Greek ὑμήν (humḗn), Old English siwian (whence English sew).

Pronunciation[edit]

Verb[edit]

सीव्यति (sī́vyati) third-singular present indicative (root सिव्, class 4, type P)

  1. to sew, darn, stitch, stitch together.
  2. to join, unite

Conjugation[edit]

Present: सीव्यति (sī́vyati), सीव्यते (sī́vyate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third सीव्यति
sī́vyati
सीव्यतः
sī́vyataḥ
सीव्यन्ति
sī́vyanti
सीव्यते
sī́vyate
सीव्येते
sī́vyete
सीव्यन्ते
sī́vyante
Second सीव्यसि
sī́vyasi
सीव्यथः
sī́vyathaḥ
सीव्यथ
sī́vyatha
सीव्यसे
sī́vyase
सीव्येथे
sī́vyethe
सीव्यध्वे
sī́vyadhve
First सीव्यामि
sī́vyāmi
सीव्यावः
sī́vyāvaḥ
सीव्यामः
sī́vyāmaḥ
सीव्ये
sī́vye
सीव्यावहे
sī́vyāvahe
सीव्यामहे
sī́vyāmahe
Imperative
Third सीव्यतु
sī́vyatu
सीव्यताम्
sī́vyatām
सीव्यन्तु
sī́vyantu
सीव्यताम्
sī́vyatām
सीव्येताम्
sī́vyetām
सीव्यन्ताम्
sī́vyantām
Second सीव्य
sī́vya
सीव्यतम्
sī́vyatam
सीव्यत
sī́vyata
सीव्यस्व
sī́vyasva
सीव्येथाम्
sī́vyethām
सीव्यध्वम्
sī́vyadhvam
First सीव्यानि
sī́vyāni
सीव्याव
sī́vyāva
सीव्याम
sī́vyāma
सीव्यै
sī́vyai
सीव्यावहै
sī́vyāvahai
सीव्यामहै
sī́vyāmahai
Optative/Potential
Third सीव्येत्
sī́vyet
सीव्येताम्
sī́vyetām
सीव्येयुः
sī́vyeyuḥ
सीव्येत
sī́vyeta
सीव्येयाताम्
sī́vyeyātām
सीव्येरन्
sī́vyeran
Second सीव्येः
sī́vyeḥ
सीव्येतम्
sī́vyetam
सीव्येत
sī́vyeta
सीव्येथाः
sī́vyethāḥ
सीव्येयाथाम्
sī́vyeyāthām
सीव्येध्वम्
sī́vyedhvam
First सीव्येयम्
sī́vyeyam
सीव्येव
sī́vyeva
सीव्येम
sī́vyema
सीव्येय
sī́vyeya
सीव्येवहि
sī́vyevahi
सीव्येमहि
sī́vyemahi
Participles
सीव्यत्
sī́vyat
सीव्यमान
sī́vyamāna
Imperfect: असीव्यत् (ásīvyat), असीव्यत (ásīvyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third असीव्यत्
ásīvyat
असीव्यताम्
ásīvyatām
असीव्यन्
ásīvyan
असीव्यत
ásīvyata
असीव्येताम्
ásīvyetām
असीव्यन्त
ásīvyanta
Second असीव्यः
ásīvyaḥ
असीव्यतम्
ásīvyatam
असीव्यत
ásīvyata
असीव्यथाः
ásīvyathāḥ
असीव्येथाम्
ásīvyethām
असीव्यध्वम्
ásīvyadhvam
First असीव्यम्
ásīvyam
असीव्याव
ásīvyāva
असीव्याम
ásīvyāma
असीव्ये
ásīvye
असीव्यावहि
ásīvyāvahi
असीव्यामहि
ásīvyāmahi

Descendants[edit]

References[edit]