सुगन्ध

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /sʊ.ɡənd̪ʱ/, [sʊ.ɡɐ̃n̪d̪ʱ]

Noun[edit]

सुगन्ध (sugandh?

  1. Alternative spelling of सुगंध (sugandh)

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From सु- (su-) +‎ गन्ध (gandha).

Pronunciation[edit]

Noun[edit]

सुगन्ध (sugandha) stemm

  1. a pleasant fragrant smell, fragrance
  2. a perfume

Declension[edit]

Masculine a-stem declension of सुगन्ध (sugandha)
Singular Dual Plural
Nominative सुगन्धः
sugandhaḥ
सुगन्धौ / सुगन्धा¹
sugandhau / sugandhā¹
सुगन्धाः / सुगन्धासः¹
sugandhāḥ / sugandhāsaḥ¹
Vocative सुगन्ध
sugandha
सुगन्धौ / सुगन्धा¹
sugandhau / sugandhā¹
सुगन्धाः / सुगन्धासः¹
sugandhāḥ / sugandhāsaḥ¹
Accusative सुगन्धम्
sugandham
सुगन्धौ / सुगन्धा¹
sugandhau / sugandhā¹
सुगन्धान्
sugandhān
Instrumental सुगन्धेन
sugandhena
सुगन्धाभ्याम्
sugandhābhyām
सुगन्धैः / सुगन्धेभिः¹
sugandhaiḥ / sugandhebhiḥ¹
Dative सुगन्धाय
sugandhāya
सुगन्धाभ्याम्
sugandhābhyām
सुगन्धेभ्यः
sugandhebhyaḥ
Ablative सुगन्धात्
sugandhāt
सुगन्धाभ्याम्
sugandhābhyām
सुगन्धेभ्यः
sugandhebhyaḥ
Genitive सुगन्धस्य
sugandhasya
सुगन्धयोः
sugandhayoḥ
सुगन्धानाम्
sugandhānām
Locative सुगन्धे
sugandhe
सुगन्धयोः
sugandhayoḥ
सुगन्धेषु
sugandheṣu
Notes
  • ¹Vedic

Adjective[edit]

सुगन्ध (sugandha) stem

  1. fragrant; having a pleasant smell

Declension[edit]

Masculine a-stem declension of सुगन्ध (sugandha)
Singular Dual Plural
Nominative सुगन्धः
sugandhaḥ
सुगन्धौ / सुगन्धा¹
sugandhau / sugandhā¹
सुगन्धाः / सुगन्धासः¹
sugandhāḥ / sugandhāsaḥ¹
Vocative सुगन्ध
sugandha
सुगन्धौ / सुगन्धा¹
sugandhau / sugandhā¹
सुगन्धाः / सुगन्धासः¹
sugandhāḥ / sugandhāsaḥ¹
Accusative सुगन्धम्
sugandham
सुगन्धौ / सुगन्धा¹
sugandhau / sugandhā¹
सुगन्धान्
sugandhān
Instrumental सुगन्धेन
sugandhena
सुगन्धाभ्याम्
sugandhābhyām
सुगन्धैः / सुगन्धेभिः¹
sugandhaiḥ / sugandhebhiḥ¹
Dative सुगन्धाय
sugandhāya
सुगन्धाभ्याम्
sugandhābhyām
सुगन्धेभ्यः
sugandhebhyaḥ
Ablative सुगन्धात्
sugandhāt
सुगन्धाभ्याम्
sugandhābhyām
सुगन्धेभ्यः
sugandhebhyaḥ
Genitive सुगन्धस्य
sugandhasya
सुगन्धयोः
sugandhayoḥ
सुगन्धानाम्
sugandhānām
Locative सुगन्धे
sugandhe
सुगन्धयोः
sugandhayoḥ
सुगन्धेषु
sugandheṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of सुगन्धा (sugandhā)
Singular Dual Plural
Nominative सुगन्धा
sugandhā
सुगन्धे
sugandhe
सुगन्धाः
sugandhāḥ
Vocative सुगन्धे
sugandhe
सुगन्धे
sugandhe
सुगन्धाः
sugandhāḥ
Accusative सुगन्धाम्
sugandhām
सुगन्धे
sugandhe
सुगन्धाः
sugandhāḥ
Instrumental सुगन्धया / सुगन्धा¹
sugandhayā / sugandhā¹
सुगन्धाभ्याम्
sugandhābhyām
सुगन्धाभिः
sugandhābhiḥ
Dative सुगन्धायै
sugandhāyai
सुगन्धाभ्याम्
sugandhābhyām
सुगन्धाभ्यः
sugandhābhyaḥ
Ablative सुगन्धायाः / सुगन्धायै²
sugandhāyāḥ / sugandhāyai²
सुगन्धाभ्याम्
sugandhābhyām
सुगन्धाभ्यः
sugandhābhyaḥ
Genitive सुगन्धायाः / सुगन्धायै²
sugandhāyāḥ / sugandhāyai²
सुगन्धयोः
sugandhayoḥ
सुगन्धानाम्
sugandhānām
Locative सुगन्धायाम्
sugandhāyām
सुगन्धयोः
sugandhayoḥ
सुगन्धासु
sugandhāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of सुगन्ध (sugandha)
Singular Dual Plural
Nominative सुगन्धम्
sugandham
सुगन्धे
sugandhe
सुगन्धानि / सुगन्धा¹
sugandhāni / sugandhā¹
Vocative सुगन्ध
sugandha
सुगन्धे
sugandhe
सुगन्धानि / सुगन्धा¹
sugandhāni / sugandhā¹
Accusative सुगन्धम्
sugandham
सुगन्धे
sugandhe
सुगन्धानि / सुगन्धा¹
sugandhāni / sugandhā¹
Instrumental सुगन्धेन
sugandhena
सुगन्धाभ्याम्
sugandhābhyām
सुगन्धैः / सुगन्धेभिः¹
sugandhaiḥ / sugandhebhiḥ¹
Dative सुगन्धाय
sugandhāya
सुगन्धाभ्याम्
sugandhābhyām
सुगन्धेभ्यः
sugandhebhyaḥ
Ablative सुगन्धात्
sugandhāt
सुगन्धाभ्याम्
sugandhābhyām
सुगन्धेभ्यः
sugandhebhyaḥ
Genitive सुगन्धस्य
sugandhasya
सुगन्धयोः
sugandhayoḥ
सुगन्धानाम्
sugandhānām
Locative सुगन्धे
sugandhe
सुगन्धयोः
sugandhayoḥ
सुगन्धेषु
sugandheṣu
Notes
  • ¹Vedic

Descendants[edit]

References[edit]