सुषुप्त

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Learned borrowing from Sanskrit सुषुप्त (súṣupta).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /sʊ.ʂʊpt̪/, [sʊ.ʃʊpt̪]

Adjective[edit]

सुषुप्त (suṣupt) (indeclinable)

  1. (formal) in a deep, (sometimes specifically dreamless) sleep
  2. (figuratively) lying dormant, sleeping
    सुषुप्त चेतनाsuṣupt cetnā

Further reading[edit]

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From सु- (su-, well, nicely) +‎ सुप्त (suptá, asleep; sleep).

Pronunciation[edit]

Adjective[edit]

सुषुप्त (súṣupta) stem

  1. fast asleep, in a deep sleep
    • c. 700 CE – 900 CE, Bhāgavata Purāṇa 6.16.53:
      यथा सुषुप्तः पुरुषो विश्वं पश्यति चात्मनि। आत्मानमेकदेशस्थं मन्यते स्वप्न उत्थितः॥
      yathā suṣuptaḥ puruṣo viśvaṃ paśyati cātmani. ātmānamekadeśasthaṃ manyate svapna utthitaḥ.
      When a person is in deep sleep, he dreams and sees in himself many other objects, such as great mountains and rivers or perhaps even the entire universe, although they are far away. Sometimes when one awakens from a dream he sees that he is in a human form, lying in his bed in one place.

Declension[edit]

Masculine a-stem declension of सुषुप्त (súṣupta)
Singular Dual Plural
Nominative सुषुप्तः
súṣuptaḥ
सुषुप्तौ / सुषुप्ता¹
súṣuptau / súṣuptā¹
सुषुप्ताः / सुषुप्तासः¹
súṣuptāḥ / súṣuptāsaḥ¹
Vocative सुषुप्त
súṣupta
सुषुप्तौ / सुषुप्ता¹
súṣuptau / súṣuptā¹
सुषुप्ताः / सुषुप्तासः¹
súṣuptāḥ / súṣuptāsaḥ¹
Accusative सुषुप्तम्
súṣuptam
सुषुप्तौ / सुषुप्ता¹
súṣuptau / súṣuptā¹
सुषुप्तान्
súṣuptān
Instrumental सुषुप्तेन
súṣuptena
सुषुप्ताभ्याम्
súṣuptābhyām
सुषुप्तैः / सुषुप्तेभिः¹
súṣuptaiḥ / súṣuptebhiḥ¹
Dative सुषुप्ताय
súṣuptāya
सुषुप्ताभ्याम्
súṣuptābhyām
सुषुप्तेभ्यः
súṣuptebhyaḥ
Ablative सुषुप्तात्
súṣuptāt
सुषुप्ताभ्याम्
súṣuptābhyām
सुषुप्तेभ्यः
súṣuptebhyaḥ
Genitive सुषुप्तस्य
súṣuptasya
सुषुप्तयोः
súṣuptayoḥ
सुषुप्तानाम्
súṣuptānām
Locative सुषुप्ते
súṣupte
सुषुप्तयोः
súṣuptayoḥ
सुषुप्तेषु
súṣupteṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of सुषुप्ता (súṣuptā)
Singular Dual Plural
Nominative सुषुप्ता
súṣuptā
सुषुप्ते
súṣupte
सुषुप्ताः
súṣuptāḥ
Vocative सुषुप्ते
súṣupte
सुषुप्ते
súṣupte
सुषुप्ताः
súṣuptāḥ
Accusative सुषुप्ताम्
súṣuptām
सुषुप्ते
súṣupte
सुषुप्ताः
súṣuptāḥ
Instrumental सुषुप्तया / सुषुप्ता¹
súṣuptayā / súṣuptā¹
सुषुप्ताभ्याम्
súṣuptābhyām
सुषुप्ताभिः
súṣuptābhiḥ
Dative सुषुप्तायै
súṣuptāyai
सुषुप्ताभ्याम्
súṣuptābhyām
सुषुप्ताभ्यः
súṣuptābhyaḥ
Ablative सुषुप्तायाः / सुषुप्तायै²
súṣuptāyāḥ / súṣuptāyai²
सुषुप्ताभ्याम्
súṣuptābhyām
सुषुप्ताभ्यः
súṣuptābhyaḥ
Genitive सुषुप्तायाः / सुषुप्तायै²
súṣuptāyāḥ / súṣuptāyai²
सुषुप्तयोः
súṣuptayoḥ
सुषुप्तानाम्
súṣuptānām
Locative सुषुप्तायाम्
súṣuptāyām
सुषुप्तयोः
súṣuptayoḥ
सुषुप्तासु
súṣuptāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of सुषुप्त (súṣupta)
Singular Dual Plural
Nominative सुषुप्तम्
súṣuptam
सुषुप्ते
súṣupte
सुषुप्तानि / सुषुप्ता¹
súṣuptāni / súṣuptā¹
Vocative सुषुप्त
súṣupta
सुषुप्ते
súṣupte
सुषुप्तानि / सुषुप्ता¹
súṣuptāni / súṣuptā¹
Accusative सुषुप्तम्
súṣuptam
सुषुप्ते
súṣupte
सुषुप्तानि / सुषुप्ता¹
súṣuptāni / súṣuptā¹
Instrumental सुषुप्तेन
súṣuptena
सुषुप्ताभ्याम्
súṣuptābhyām
सुषुप्तैः / सुषुप्तेभिः¹
súṣuptaiḥ / súṣuptebhiḥ¹
Dative सुषुप्ताय
súṣuptāya
सुषुप्ताभ्याम्
súṣuptābhyām
सुषुप्तेभ्यः
súṣuptebhyaḥ
Ablative सुषुप्तात्
súṣuptāt
सुषुप्ताभ्याम्
súṣuptābhyām
सुषुप्तेभ्यः
súṣuptebhyaḥ
Genitive सुषुप्तस्य
súṣuptasya
सुषुप्तयोः
súṣuptayoḥ
सुषुप्तानाम्
súṣuptānām
Locative सुषुप्ते
súṣupte
सुषुप्तयोः
súṣuptayoḥ
सुषुप्तेषु
súṣupteṣu
Notes
  • ¹Vedic

Noun[edit]

सुषुप्त (súṣupta) stemn

  1. a deep sleep
    • c. 700 CE – 900 CE, Bhāgavata Purāṇa 11.13.27:
      जाग्रत्स्वप्नः सुषुप्तं च गुणतो बुद्धिवृत्तयः। तासां विलक्षणो जीवः साक्षित्वेन विनिश्चितः॥
      jāgratsvapnaḥ suṣuptaṃ ca guṇato buddhivṛttayaḥ. tāsāṃ vilakṣaṇo jīvaḥ sākṣitvena viniścitaḥ.
      Waking, sleeping and deep sleep are the three functions of the intelligence and are caused by the modes of material nature. The living entity within the body is ascertained to possess characteristics different from these three states and thus remains as a witness to them.
    • c. 700 CE – 900 CE, Bhāgavata Purāṇa 12.4.21:
      न स्वप्नजाग्रन्न च तत्सुषुप्तं न खं जलं भूरनिलोऽग्निरर्कः। संसुप्तवच्छून्यवदप्रतर्क्यं तन्मूलभूतं पदमामनन्ति॥
      na svapnajāgranna ca tatsuṣuptaṃ na khaṃ jalaṃ bhūraniloʼgnirarkaḥ. saṃsuptavacchūnyavadapratarkyaṃ tanmūlabhūtaṃ padamāmananti.
      There is no ether, water, earth, air, fire or sun. The situation is just like that of complete sleep, or of voidness. Indeed, it is indescribable. Authorities in spiritual science explain, however, that since pradhāna is the original substance, it is the actual basis of material creation.

Declension[edit]

Neuter a-stem declension of सुषुप्त (súṣupta)
Singular Dual Plural
Nominative सुषुप्तम्
súṣuptam
सुषुप्ते
súṣupte
सुषुप्तानि / सुषुप्ता¹
súṣuptāni / súṣuptā¹
Vocative सुषुप्त
súṣupta
सुषुप्ते
súṣupte
सुषुप्तानि / सुषुप्ता¹
súṣuptāni / súṣuptā¹
Accusative सुषुप्तम्
súṣuptam
सुषुप्ते
súṣupte
सुषुप्तानि / सुषुप्ता¹
súṣuptāni / súṣuptā¹
Instrumental सुषुप्तेन
súṣuptena
सुषुप्ताभ्याम्
súṣuptābhyām
सुषुप्तैः / सुषुप्तेभिः¹
súṣuptaiḥ / súṣuptebhiḥ¹
Dative सुषुप्ताय
súṣuptāya
सुषुप्ताभ्याम्
súṣuptābhyām
सुषुप्तेभ्यः
súṣuptebhyaḥ
Ablative सुषुप्तात्
súṣuptāt
सुषुप्ताभ्याम्
súṣuptābhyām
सुषुप्तेभ्यः
súṣuptebhyaḥ
Genitive सुषुप्तस्य
súṣuptasya
सुषुप्तयोः
súṣuptayoḥ
सुषुप्तानाम्
súṣuptānām
Locative सुषुप्ते
súṣupte
सुषुप्तयोः
súṣuptayoḥ
सुषुप्तेषु
súṣupteṣu
Notes
  • ¹Vedic

Further reading[edit]