सैन्धव

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Vṛddhi derivative of सिन्धु (síndhu, Indus; great river; sea).

Pronunciation[edit]

Adjective[edit]

सैन्धव (saindhavá) stem

  1. relating to the sea
  2. pertaining to Sindh or the Indus river

Declension[edit]

Masculine a-stem declension of सैन्धव (saindhavá)
Singular Dual Plural
Nominative सैन्धवः
saindhaváḥ
सैन्धवौ / सैन्धवा¹
saindhavaú / saindhavā́¹
सैन्धवाः / सैन्धवासः¹
saindhavā́ḥ / saindhavā́saḥ¹
Vocative सैन्धव
saíndhava
सैन्धवौ / सैन्धवा¹
saíndhavau / saíndhavā¹
सैन्धवाः / सैन्धवासः¹
saíndhavāḥ / saíndhavāsaḥ¹
Accusative सैन्धवम्
saindhavám
सैन्धवौ / सैन्धवा¹
saindhavaú / saindhavā́¹
सैन्धवान्
saindhavā́n
Instrumental सैन्धवेन
saindhavéna
सैन्धवाभ्याम्
saindhavā́bhyām
सैन्धवैः / सैन्धवेभिः¹
saindhavaíḥ / saindhavébhiḥ¹
Dative सैन्धवाय
saindhavā́ya
सैन्धवाभ्याम्
saindhavā́bhyām
सैन्धवेभ्यः
saindhavébhyaḥ
Ablative सैन्धवात्
saindhavā́t
सैन्धवाभ्याम्
saindhavā́bhyām
सैन्धवेभ्यः
saindhavébhyaḥ
Genitive सैन्धवस्य
saindhavásya
सैन्धवयोः
saindhaváyoḥ
सैन्धवानाम्
saindhavā́nām
Locative सैन्धवे
saindhavé
सैन्धवयोः
saindhaváyoḥ
सैन्धवेषु
saindhavéṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of सैन्धवी (saindhavī́)
Singular Dual Plural
Nominative सैन्धवी
saindhavī́
सैन्धव्यौ / सैन्धवी¹
saindhavyaù / saindhavī́¹
सैन्धव्यः / सैन्धवीः¹
saindhavyàḥ / saindhavī́ḥ¹
Vocative सैन्धवि
saíndhavi
सैन्धव्यौ / सैन्धवी¹
saíndhavyau / saíndhavī¹
सैन्धव्यः / सैन्धवीः¹
saíndhavyaḥ / saíndhavīḥ¹
Accusative सैन्धवीम्
saindhavī́m
सैन्धव्यौ / सैन्धवी¹
saindhavyaù / saindhavī́¹
सैन्धवीः
saindhavī́ḥ
Instrumental सैन्धव्या
saindhavyā́
सैन्धवीभ्याम्
saindhavī́bhyām
सैन्धवीभिः
saindhavī́bhiḥ
Dative सैन्धव्यै
saindhavyaí
सैन्धवीभ्याम्
saindhavī́bhyām
सैन्धवीभ्यः
saindhavī́bhyaḥ
Ablative सैन्धव्याः / सैन्धव्यै²
saindhavyā́ḥ / saindhavyaí²
सैन्धवीभ्याम्
saindhavī́bhyām
सैन्धवीभ्यः
saindhavī́bhyaḥ
Genitive सैन्धव्याः / सैन्धव्यै²
saindhavyā́ḥ / saindhavyaí²
सैन्धव्योः
saindhavyóḥ
सैन्धवीनाम्
saindhavī́nām
Locative सैन्धव्याम्
saindhavyā́m
सैन्धव्योः
saindhavyóḥ
सैन्धवीषु
saindhavī́ṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of सैन्धव (saindhavá)
Singular Dual Plural
Nominative सैन्धवम्
saindhavám
सैन्धवे
saindhavé
सैन्धवानि / सैन्धवा¹
saindhavā́ni / saindhavā́¹
Vocative सैन्धव
saíndhava
सैन्धवे
saíndhave
सैन्धवानि / सैन्धवा¹
saíndhavāni / saíndhavā¹
Accusative सैन्धवम्
saindhavám
सैन्धवे
saindhavé
सैन्धवानि / सैन्धवा¹
saindhavā́ni / saindhavā́¹
Instrumental सैन्धवेन
saindhavéna
सैन्धवाभ्याम्
saindhavā́bhyām
सैन्धवैः / सैन्धवेभिः¹
saindhavaíḥ / saindhavébhiḥ¹
Dative सैन्धवाय
saindhavā́ya
सैन्धवाभ्याम्
saindhavā́bhyām
सैन्धवेभ्यः
saindhavébhyaḥ
Ablative सैन्धवात्
saindhavā́t
सैन्धवाभ्याम्
saindhavā́bhyām
सैन्धवेभ्यः
saindhavébhyaḥ
Genitive सैन्धवस्य
saindhavásya
सैन्धवयोः
saindhaváyoḥ
सैन्धवानाम्
saindhavā́nām
Locative सैन्धवे
saindhavé
सैन्धवयोः
saindhaváyoḥ
सैन्धवेषु
saindhavéṣu
Notes
  • ¹Vedic

Noun[edit]

सैन्धव (saindhava) stemm

  1. a king of Sindh
  2. an inhabitant of Sindh

Declension[edit]

Masculine a-stem declension of सैन्धव (saindhava)
Singular Dual Plural
Nominative सैन्धवः
saindhavaḥ
सैन्धवौ / सैन्धवा¹
saindhavau / saindhavā¹
सैन्धवाः / सैन्धवासः¹
saindhavāḥ / saindhavāsaḥ¹
Vocative सैन्धव
saindhava
सैन्धवौ / सैन्धवा¹
saindhavau / saindhavā¹
सैन्धवाः / सैन्धवासः¹
saindhavāḥ / saindhavāsaḥ¹
Accusative सैन्धवम्
saindhavam
सैन्धवौ / सैन्धवा¹
saindhavau / saindhavā¹
सैन्धवान्
saindhavān
Instrumental सैन्धवेन
saindhavena
सैन्धवाभ्याम्
saindhavābhyām
सैन्धवैः / सैन्धवेभिः¹
saindhavaiḥ / saindhavebhiḥ¹
Dative सैन्धवाय
saindhavāya
सैन्धवाभ्याम्
saindhavābhyām
सैन्धवेभ्यः
saindhavebhyaḥ
Ablative सैन्धवात्
saindhavāt
सैन्धवाभ्याम्
saindhavābhyām
सैन्धवेभ्यः
saindhavebhyaḥ
Genitive सैन्धवस्य
saindhavasya
सैन्धवयोः
saindhavayoḥ
सैन्धवानाम्
saindhavānām
Locative सैन्धवे
saindhave
सैन्धवयोः
saindhavayoḥ
सैन्धवेषु
saindhaveṣu
Notes
  • ¹Vedic

Noun[edit]

सैन्धव (saindhava) stemn or m

  1. a kind of rock salt (found in Sindh)
  2. any salt

Declension[edit]

Neuter a-stem declension of सैन्धव (saindhava)
Singular Dual Plural
Nominative सैन्धवम्
saindhavam
सैन्धवे
saindhave
सैन्धवानि / सैन्धवा¹
saindhavāni / saindhavā¹
Vocative सैन्धव
saindhava
सैन्धवे
saindhave
सैन्धवानि / सैन्धवा¹
saindhavāni / saindhavā¹
Accusative सैन्धवम्
saindhavam
सैन्धवे
saindhave
सैन्धवानि / सैन्धवा¹
saindhavāni / saindhavā¹
Instrumental सैन्धवेन
saindhavena
सैन्धवाभ्याम्
saindhavābhyām
सैन्धवैः / सैन्धवेभिः¹
saindhavaiḥ / saindhavebhiḥ¹
Dative सैन्धवाय
saindhavāya
सैन्धवाभ्याम्
saindhavābhyām
सैन्धवेभ्यः
saindhavebhyaḥ
Ablative सैन्धवात्
saindhavāt
सैन्धवाभ्याम्
saindhavābhyām
सैन्धवेभ्यः
saindhavebhyaḥ
Genitive सैन्धवस्य
saindhavasya
सैन्धवयोः
saindhavayoḥ
सैन्धवानाम्
saindhavānām
Locative सैन्धवे
saindhave
सैन्धवयोः
saindhavayoḥ
सैन्धवेषु
saindhaveṣu
Notes
  • ¹Vedic

Descendants[edit]

  • Northwestern Indo-Aryan:
    • Paisaci Prakrit:
  • Maithili: सेन्हीया (sēnhīyā, inhabitant of the Indus)

References[edit]