स्नाति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From Proto-Indo-European *(s)neh₂-. Compare Latin .

Pronunciation

[edit]

Verb

[edit]

स्नाति (snā́ti) third-singular indicative (class 2, type P, root स्ना)

  1. to bathe, perform the ceremony of bathing or certain prescribed oblations (esp. on returning home from the house of a religious preceptor, or on concluding certain vows etc., also with अवभृथम् (avabhṛtham)) (RV. etc.)

Conjugation

[edit]
Present: स्नाति (snāti), स्नाते (snāte)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third स्नाति
snāti
स्नातः
snātaḥ
स्नान्ति
snānti
स्नाते
snāte
स्नैते
snaite
स्नान्ते
snānte
Second स्नासि
snāsi
स्नाथः
snāthaḥ
स्नाथ
snātha
स्नासे
snāse
स्नैथे
snaithe
स्नाध्वे
snādhve
First स्नामि
snāmi
स्नावः
snāvaḥ
स्नामः / स्नामसि¹
snāmaḥ / snāmasi¹
स्नै
snai
स्नावहे
snāvahe
स्नामहे
snāmahe
Imperative
Third स्नातु
snātu
स्नाताम्
snātām
स्नान्तु
snāntu
स्नाताम्
snātām
स्नैताम्
snaitām
स्नान्ताम्
snāntām
Second स्ना
snā
स्नातम्
snātam
स्नात
snāta
स्नास्व
snāsva
स्नैथाम्
snaithām
स्नाध्वम्
snādhvam
First स्नानि
snāni
स्नाव
snāva
स्नाम
snāma
स्नै
snai
स्नावहै
snāvahai
स्नामहै
snāmahai
Optative/Potential
Third स्नैत्
snait
स्नैताम्
snaitām
स्नैयुः
snaiyuḥ
स्नैत
snaita
स्नैयाताम्
snaiyātām
स्नैरन्
snairan
Second स्नैः
snaiḥ
स्नैतम्
snaitam
स्नैत
snaita
स्नैथाः
snaithāḥ
स्नैयाथाम्
snaiyāthām
स्नैध्वम्
snaidhvam
First स्नैयम्
snaiyam
स्नैव
snaiva
स्नैम
snaima
स्नैय
snaiya
स्नैवहि
snaivahi
स्नैमहि
snaimahi
Subjunctive
Third स्नाति / स्नात्
snāti / snāt
स्नातः
snātaḥ
स्नान्
snān
स्नाते / स्नातै
snāte / snātai
स्नैते
snaite
स्नान्त / स्नान्तै
snānta / snāntai
Second स्नासि / स्नाः
snāsi / snāḥ
स्नाथः
snāthaḥ
स्नाथ
snātha
स्नासे / स्नासै
snāse / snāsai
स्नैथे
snaithe
स्नाध्वै
snādhvai
First स्नानि
snāni
स्नाव
snāva
स्नाम
snāma
स्नै
snai
स्नावहै
snāvahai
स्नामहै
snāmahai
Participles
स्नात्
snāt
स्नामान
snāmāna
Notes
  • The subjunctive is only used in Vedic Sanskrit.
  • ¹Vedic
Imperfect: अस्नात् (asnāt), अस्नात (asnāta)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अस्नात्
asnāt
अस्नाताम्
asnātām
अस्नान्
asnān
अस्नात
asnāta
अस्नैताम्
asnaitām
अस्नान्त
asnānta
Second अस्नाः
asnāḥ
अस्नातम्
asnātam
अस्नात
asnāta
अस्नाथाः
asnāthāḥ
अस्नैथाम्
asnaithām
अस्नाध्वम्
asnādhvam
First अस्नाम्
asnām
अस्नाव
asnāva
अस्नाम
asnāma
अस्नै
asnai
अस्नावहि
asnāvahi
अस्नामहि
asnāmahi

References

[edit]