स्वर्गमन

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative forms[edit]

Etymology[edit]

From स्वर् (svar, sun) +‎ गम् (gam, go). See also स्वर्ग (svarga).

Pronunciation[edit]

Noun[edit]

स्वर्गमन (svargamana) stemn

  1. going to heaven
  2. death

Declension[edit]

Neuter a-stem declension of स्वर्गमन (svargamana)
Singular Dual Plural
Nominative स्वर्गमणम्
svargamaṇam
स्वर्गमणे
svargamaṇe
स्वर्गमणानि / स्वर्गमणा¹
svargamaṇāni / svargamaṇā¹
Vocative स्वर्गमण
svargamaṇa
स्वर्गमणे
svargamaṇe
स्वर्गमणानि / स्वर्गमणा¹
svargamaṇāni / svargamaṇā¹
Accusative स्वर्गमणम्
svargamaṇam
स्वर्गमणे
svargamaṇe
स्वर्गमणानि / स्वर्गमणा¹
svargamaṇāni / svargamaṇā¹
Instrumental स्वर्गमणेन
svargamaṇena
स्वर्गमणाभ्याम्
svargamaṇābhyām
स्वर्गमणैः / स्वर्गमणेभिः¹
svargamaṇaiḥ / svargamaṇebhiḥ¹
Dative स्वर्गमणाय
svargamaṇāya
स्वर्गमणाभ्याम्
svargamaṇābhyām
स्वर्गमणेभ्यः
svargamaṇebhyaḥ
Ablative स्वर्गमणात्
svargamaṇāt
स्वर्गमणाभ्याम्
svargamaṇābhyām
स्वर्गमणेभ्यः
svargamaṇebhyaḥ
Genitive स्वर्गमणस्य
svargamaṇasya
स्वर्गमणयोः
svargamaṇayoḥ
स्वर्गमणानाम्
svargamaṇānām
Locative स्वर्गमणे
svargamaṇe
स्वर्गमणयोः
svargamaṇayoḥ
स्वर्गमणेषु
svargamaṇeṣu
Notes
  • ¹Vedic

References[edit]