स्वर्वैद्य

From Wiktionary, the free dictionary
Jump to navigation Jump to search
English Wikipedia has an article on:
Wikipedia

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Compound of स्वर् (svàr, sun) +‎ वैद्य (vaídya, physician).

Pronunciation

[edit]

Noun

[edit]

स्वर्वैद्य (svarvaídya) stemm

  1. physician of the heavens
  2. either of the two Aśvins

Declension

[edit]
Masculine a-stem declension of स्वर्वैद्य (svarvaídya)
Singular Dual Plural
Nominative स्वर्वैद्यः
svarvaídyaḥ
स्वर्वैद्यौ / स्वर्वैद्या¹
svarvaídyau / svarvaídyā¹
स्वर्वैद्याः / स्वर्वैद्यासः¹
svarvaídyāḥ / svarvaídyāsaḥ¹
Vocative स्वर्वैद्य
svárvaidya
स्वर्वैद्यौ / स्वर्वैद्या¹
svárvaidyau / svárvaidyā¹
स्वर्वैद्याः / स्वर्वैद्यासः¹
svárvaidyāḥ / svárvaidyāsaḥ¹
Accusative स्वर्वैद्यम्
svarvaídyam
स्वर्वैद्यौ / स्वर्वैद्या¹
svarvaídyau / svarvaídyā¹
स्वर्वैद्यान्
svarvaídyān
Instrumental स्वर्वैद्येन
svarvaídyena
स्वर्वैद्याभ्याम्
svarvaídyābhyām
स्वर्वैद्यैः / स्वर्वैद्येभिः¹
svarvaídyaiḥ / svarvaídyebhiḥ¹
Dative स्वर्वैद्याय
svarvaídyāya
स्वर्वैद्याभ्याम्
svarvaídyābhyām
स्वर्वैद्येभ्यः
svarvaídyebhyaḥ
Ablative स्वर्वैद्यात्
svarvaídyāt
स्वर्वैद्याभ्याम्
svarvaídyābhyām
स्वर्वैद्येभ्यः
svarvaídyebhyaḥ
Genitive स्वर्वैद्यस्य
svarvaídyasya
स्वर्वैद्ययोः
svarvaídyayoḥ
स्वर्वैद्यानाम्
svarvaídyānām
Locative स्वर्वैद्ये
svarvaídye
स्वर्वैद्ययोः
svarvaídyayoḥ
स्वर्वैद्येषु
svarvaídyeṣu
Notes
  • ¹Vedic
[edit]

References

[edit]