स्वागम

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From सु- (su-, good, fortunate) +‎ आगम (āgama, arrival, return).

Pronunciation[edit]

Noun[edit]

स्वागम (svāgama) stemm

  1. salutation
  2. welcome

Declension[edit]

Masculine a-stem declension of स्वागम (svāgama)
Singular Dual Plural
Nominative स्वागमः
svāgamaḥ
स्वागमौ / स्वागमा¹
svāgamau / svāgamā¹
स्वागमाः / स्वागमासः¹
svāgamāḥ / svāgamāsaḥ¹
Vocative स्वागम
svāgama
स्वागमौ / स्वागमा¹
svāgamau / svāgamā¹
स्वागमाः / स्वागमासः¹
svāgamāḥ / svāgamāsaḥ¹
Accusative स्वागमम्
svāgamam
स्वागमौ / स्वागमा¹
svāgamau / svāgamā¹
स्वागमान्
svāgamān
Instrumental स्वागमेन
svāgamena
स्वागमाभ्याम्
svāgamābhyām
स्वागमैः / स्वागमेभिः¹
svāgamaiḥ / svāgamebhiḥ¹
Dative स्वागमाय
svāgamāya
स्वागमाभ्याम्
svāgamābhyām
स्वागमेभ्यः
svāgamebhyaḥ
Ablative स्वागमात्
svāgamāt
स्वागमाभ्याम्
svāgamābhyām
स्वागमेभ्यः
svāgamebhyaḥ
Genitive स्वागमस्य
svāgamasya
स्वागमयोः
svāgamayoḥ
स्वागमानाम्
svāgamānām
Locative स्वागमे
svāgame
स्वागमयोः
svāgamayoḥ
स्वागमेषु
svāgameṣu
Notes
  • ¹Vedic

Descendants[edit]

  • Khmer: ស្វាគមន៍ (svaakum)

References[edit]