स्वार्थिन्

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

From स्वार्थ (svārtha, selfishness) +‎ -इन् (-in).

Pronunciation[edit]

Adjective[edit]

स्वार्थिन् (svārthin) stem

  1. selfish

Declension[edit]

Masculine in-stem declension of स्वार्थिन् (svārthin)
Singular Dual Plural
Nominative स्वार्थी
svārthī
स्वार्थिनौ / स्वार्थिना¹
svārthinau / svārthinā¹
स्वार्थिनः
svārthinaḥ
Vocative स्वार्थिन्
svārthin
स्वार्थिनौ / स्वार्थिना¹
svārthinau / svārthinā¹
स्वार्थिनः
svārthinaḥ
Accusative स्वार्थिनम्
svārthinam
स्वार्थिनौ / स्वार्थिना¹
svārthinau / svārthinā¹
स्वार्थिनः
svārthinaḥ
Instrumental स्वार्थिना
svārthinā
स्वार्थिभ्याम्
svārthibhyām
स्वार्थिभिः
svārthibhiḥ
Dative स्वार्थिने
svārthine
स्वार्थिभ्याम्
svārthibhyām
स्वार्थिभ्यः
svārthibhyaḥ
Ablative स्वार्थिनः
svārthinaḥ
स्वार्थिभ्याम्
svārthibhyām
स्वार्थिभ्यः
svārthibhyaḥ
Genitive स्वार्थिनः
svārthinaḥ
स्वार्थिनोः
svārthinoḥ
स्वार्थिनाम्
svārthinām
Locative स्वार्थिनि
svārthini
स्वार्थिनोः
svārthinoḥ
स्वार्थिषु
svārthiṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of स्वार्थिनी (svārthinī)
Singular Dual Plural
Nominative स्वार्थिनी
svārthinī
स्वार्थिन्यौ / स्वार्थिनी¹
svārthinyau / svārthinī¹
स्वार्थिन्यः / स्वार्थिनीः¹
svārthinyaḥ / svārthinīḥ¹
Vocative स्वार्थिनि
svārthini
स्वार्थिन्यौ / स्वार्थिनी¹
svārthinyau / svārthinī¹
स्वार्थिन्यः / स्वार्थिनीः¹
svārthinyaḥ / svārthinīḥ¹
Accusative स्वार्थिनीम्
svārthinīm
स्वार्थिन्यौ / स्वार्थिनी¹
svārthinyau / svārthinī¹
स्वार्थिनीः
svārthinīḥ
Instrumental स्वार्थिन्या
svārthinyā
स्वार्थिनीभ्याम्
svārthinībhyām
स्वार्थिनीभिः
svārthinībhiḥ
Dative स्वार्थिन्यै
svārthinyai
स्वार्थिनीभ्याम्
svārthinībhyām
स्वार्थिनीभ्यः
svārthinībhyaḥ
Ablative स्वार्थिन्याः / स्वार्थिन्यै²
svārthinyāḥ / svārthinyai²
स्वार्थिनीभ्याम्
svārthinībhyām
स्वार्थिनीभ्यः
svārthinībhyaḥ
Genitive स्वार्थिन्याः / स्वार्थिन्यै²
svārthinyāḥ / svārthinyai²
स्वार्थिन्योः
svārthinyoḥ
स्वार्थिनीनाम्
svārthinīnām
Locative स्वार्थिन्याम्
svārthinyām
स्वार्थिन्योः
svārthinyoḥ
स्वार्थिनीषु
svārthinīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter in-stem declension of स्वार्थिन् (svārthin)
Singular Dual Plural
Nominative स्वार्थि
svārthi
स्वार्थिनी
svārthinī
स्वार्थीनि
svārthīni
Vocative स्वार्थि / स्वार्थिन्
svārthi / svārthin
स्वार्थिनी
svārthinī
स्वार्थीनि
svārthīni
Accusative स्वार्थि
svārthi
स्वार्थिनी
svārthinī
स्वार्थीनि
svārthīni
Instrumental स्वार्थिना
svārthinā
स्वार्थिभ्याम्
svārthibhyām
स्वार्थिभिः
svārthibhiḥ
Dative स्वार्थिने
svārthine
स्वार्थिभ्याम्
svārthibhyām
स्वार्थिभ्यः
svārthibhyaḥ
Ablative स्वार्थिनः
svārthinaḥ
स्वार्थिभ्याम्
svārthibhyām
स्वार्थिभ्यः
svārthibhyaḥ
Genitive स्वार्थिनः
svārthinaḥ
स्वार्थिनोः
svārthinoḥ
स्वार्थिनाम्
svārthinām
Locative स्वार्थिनि
svārthini
स्वार्थिनोः
svārthinoḥ
स्वार्थिषु
svārthiṣu