हरी

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Adjective[edit]

हरी (harīf

  1. feminine of हरा (harā)

Sanskrit[edit]

Etymology[edit]

Feminine of हरि (hari).

Proper noun[edit]

हरी (harī) stemf

  1. name of the mythical mother of the monkeys (in Mahabharata and Ramayana)

Declension[edit]

Feminine ī-stem declension of हरी (harī)
Singular Dual Plural
Nominative हरी
harī
हर्यौ / हरी¹
haryau / harī¹
हर्यः / हरीः¹
haryaḥ / harīḥ¹
Vocative हरि
hari
हर्यौ / हरी¹
haryau / harī¹
हर्यः / हरीः¹
haryaḥ / harīḥ¹
Accusative हरीम्
harīm
हर्यौ / हरी¹
haryau / harī¹
हरीः
harīḥ
Instrumental हर्या
haryā
हरीभ्याम्
harībhyām
हरीभिः
harībhiḥ
Dative हर्यै
haryai
हरीभ्याम्
harībhyām
हरीभ्यः
harībhyaḥ
Ablative हर्याः / हर्यै²
haryāḥ / haryai²
हरीभ्याम्
harībhyām
हरीभ्यः
harībhyaḥ
Genitive हर्याः / हर्यै²
haryāḥ / haryai²
हर्योः
haryoḥ
हरीणाम्
harīṇām
Locative हर्याम्
haryām
हर्योः
haryoḥ
हरीषु
harīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

References[edit]